Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña, Vedic hymns, śastras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13686
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad āhur yad aindrārbhavaṃ tṛtīyasavanam atha kasmād eka eva tṛtīyasavane prasthitānāṃ pratyakṣād aindrārbhavyā yajati // (1) Par.?
indra ṛbhubhir vājavadbhiḥ samukṣitam iti hotaiva // (2) Par.?
nānādevatyābhir itare // (3) Par.?
kathaṃ teṣām aindrārbhavyo bhavanti // (4) Par.?
indrāvaruṇā sutapāv imaṃ sutam iti maitrāvaruṇo yajati // (5) Par.?
yuvo ratho adhvaro devavītaya iti bahūni vāha // (6) Par.?
tad ṛbhūṇāṃ rūpam // (7) Par.?
indraś ca somaṃ pibataṃ bṛhaspata iti brāhmaṇācchaṃsī yajati // (8) Par.?
ā vāṃ viśantv indavaḥ svābhuva iti bahūni vāha // (9) Par.?
tad ṛbhūṇāṃ rūpam // (10) Par.?
ā vo vahantu saptayo raghuṣyada iti potā yajati // (11) Par.?
raghupatvānaḥ pra jigāta bāhubhir iti bahūni vāha // (12) Par.?
tad ṛbhūṇāṃ rūpam // (13) Par.?
ameva naḥ suhavā ā hi gantaneti neṣṭā yajati // (14) Par.?
gantaneti bahūni vāha // (15) Par.?
tad ṛbhūṇāṃ rūpam // (16) Par.?
indrāviṣṇū pibataṃ madhvo asyety acchāvāko yajati // (17) Par.?
ā vām andhāṃsi madirāṇy agmanniti bahūni vāha // (18) Par.?
tad ṛbhūṇāṃ rūpam // (19) Par.?
imaṃ stomam arhate jātavedasa ity āgnīdhro yajati // (20) Par.?
ratham iva saṃ mahemā manīṣayeti bahūni vāha // (21) Par.?
tad ṛbhūṇāṃ rūpam // (22) Par.?
evam u haitā aindrārbhavyo bhavanti // (23) Par.?
yan nānādevatyās tenānyā devatāḥ prīṇāti // (24) Par.?
yad u jagatprāsāhā jāgatam u vai tṛtīyasavanam // (25) Par.?
tṛtīyasavanasya samaṣṭyai // (26) Par.?
Duration=0.085593938827515 secs.