Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vaṣaṭ, vaṣaṭkāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13717
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
oṃ devapātraṃ vai vaṣaṭkāraḥ // (1) Par.?
yad vaṣaṭkaroti devapātreṇaiva tad devatās tarpayati // (2) Par.?
atho yadābhitṛṣyantīr abhisaṃsthaṃ tarpayaty evam eva tad devatās tarpayati yad anuvaṣaṭkaroti // (3) Par.?
tad yathaivādo 'śvān vā gā vā punarabhyākāraṃ tarpayaty evam eva tad devatās tarpayati yad anuvaṣaṭkaroti // (4) Par.?
imān evāgnīn upāsata ity āhur dhiṣṇyān // (5) Par.?
atha kasmāt pūrvasminn evāgnau juhvati pūrvasmin vaṣaṭkaroti // (6) Par.?
yad eva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva vaṣaṭkaroti dhiṣṇyān prīṇāti // (7) Par.?
atha saṃsthitān somān bhakṣayantīty āhur yeṣāṃ nānuvaṣaṭkaroti // (8) Par.?
tad āhuḥ ko nu somasya sviṣṭakṛdbhāga iti // (9) Par.?
yad eva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva saṃsthitān somān bhakṣayantīty āhuḥ // (10) Par.?
sa u eṣa somasya sviṣṭakṛdbhāgo yad anuvaṣaṭkaroti // (11) Par.?
Duration=0.031333923339844 secs.