Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ekāha, prātaḥsavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16039
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indrāgnī abravīd yuvaṃ na imaṃ yajñasyāṅgam anusamāharatam acchāvākīyām // (1) Par.?
tathety abrūtām // (2) Par.?
tau sayujau sabalau bhūtvā prāsahā mṛtyumatyaitām // (3) Par.?
tau hy asyaitad yajñasyāṅgam anusamāharatām acchāvākīyām // (4) Par.?
tasmād acchāvākaḥ prātaḥsavana aindrāgnāni śaṃsati // (5) Par.?
tau hy asyaitad yajñasyāṅgam anusamāharatām // (6) Par.?
yad v evaindrāgnāni śaṃsati prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya ity ṛcābhyanūktam // (7) Par.?
indrāgnī ā gataṃ tośā vṛtrahaṇā huva ity acchāvākasya stotriyānurūpau // (8) Par.?
indrāgnī apasas parīty ukthamukham // (9) Par.?
ihendrāgnī upahvaya iti paryāsaḥ // (10) Par.?
indrāgnī ā gatam iti yajati // (11) Par.?
ete eva tad devate yathābhāgaṃ prīṇāti // (12) Par.?
vaṣaṭkṛtyānuvaṣaṭkaroti // (13) Par.?
praty evābhimṛśante // (14) Par.?
nāpyāyayanti // (15) Par.?
na hy anārāśaṃsāḥ sīdanti // (16) Par.?
Duration=0.032965898513794 secs.