UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12599
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
brahma vā agniḥ kṣatraṃ somaḥ // (1)
Par.?
tad yad upavasathe 'gnīṣomau praṇayanti // (2)
Par.?
brahmakṣatrābhyām eva tad yajamānasya pāpmānam apaghnanti // (3)
Par.?
tad u vā āhur āsīna eva hotaitāṃ prathamām anubrūyāt // (4)
Par.?
sarvāṇi ha vai bhūtāni somaṃ rājānaṃ praṇīyamānam anu pracyavante // (5)
Par.?
tad yad āsīno hotaitām ṛcam anvāha // (6)
Par.?
tad eva sarvāṇi bhūtāni yathāyatanaṃ niyacchatīti // (7)
Par.?
sāvīr hi deva prathamāya pitra iti sāvitrīṃ prathamām anvāha // (8)
Par.?
savitṛprasūtatāyai // (9)
Par.?
savitṛprasūtasya ha vai na kācana riṣṭir bhavaty ariṣṭyai // (10)
Par.?
uttiṣṭha brahmaṇaspata ityutthāpayati praitu brahmaṇaspatir iti praṇayati brāhmaṇaspatye abhirūpe anvāha // (11)
Par.?
brahma vai brahmaṇaspatiḥ // (12)
Par.?
brahmaṇaiva tad yajñaṃ samardhayati // (13)
Par.?
hotā devo 'martya upa tvāgne dive diva iti kevalāgneyau tṛcāvanvāha // (14) Par.?
agniṃ hi pūrvaṃ haranti // (15)
Par.?
tau vā itavantau bhavataḥ // (16)
Par.?
hriyamāṇaṃ hyagniṃ stauti // (17)
Par.?
sa yatropādhigacched bhūtānāṃ garbham ādadha iti // (18)
Par.?
tad garbhakāmāyai garbhaṃ dhyāyāt // (19)
Par.?
labhate ha garbham // (20)
Par.?
athāgnīdhre 'gniṃ nidadhati // (21)
Par.?
tad adhvaryur āhutiṃ juhoti // (22)
Par.?
tāṃ sampratyetām anubrūyād agne juṣasva pratiharya tad vaca iti // (23)
Par.?
tasyā evaiṣā yājyā juṣasva pratiharyety abhirūpā // (24)
Par.?
Duration=0.16003394126892 secs.