Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): praṇayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12599
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahma vā agniḥ kṣatraṃ somaḥ // (1) Par.?
tad yad upavasathe 'gnīṣomau praṇayanti // (2) Par.?
brahmakṣatrābhyām eva tad yajamānasya pāpmānam apaghnanti // (3) Par.?
tad u vā āhur āsīna eva hotaitāṃ prathamām anubrūyāt // (4) Par.?
sarvāṇi ha vai bhūtāni somaṃ rājānaṃ praṇīyamānam anu pracyavante // (5) Par.?
tad yad āsīno hotaitām ṛcam anvāha // (6) Par.?
tad eva sarvāṇi bhūtāni yathāyatanaṃ niyacchatīti // (7) Par.?
sāvīr hi deva prathamāya pitra iti sāvitrīṃ prathamām anvāha // (8) Par.?
savitṛprasūtatāyai // (9) Par.?
savitṛprasūtasya ha vai na kācana riṣṭir bhavaty ariṣṭyai // (10) Par.?
uttiṣṭha brahmaṇaspata ityutthāpayati praitu brahmaṇaspatir iti praṇayati brāhmaṇaspatye abhirūpe anvāha // (11) Par.?
brahma vai brahmaṇaspatiḥ // (12) Par.?
brahmaṇaiva tad yajñaṃ samardhayati // (13) Par.?
hotā devo 'martya upa tvāgne dive diva iti kevalāgneyau tṛcāvanvāha // (14) Par.?
agniṃ hi pūrvaṃ haranti // (15) Par.?
tau vā itavantau bhavataḥ // (16) Par.?
hriyamāṇaṃ hyagniṃ stauti // (17) Par.?
sa yatropādhigacched bhūtānāṃ garbham ādadha iti // (18) Par.?
tad garbhakāmāyai garbhaṃ dhyāyāt // (19) Par.?
labhate ha garbham // (20) Par.?
athāgnīdhre 'gniṃ nidadhati // (21) Par.?
tad adhvaryur āhutiṃ juhoti // (22) Par.?
tāṃ sampratyetām anubrūyād agne juṣasva pratiharya tad vaca iti // (23) Par.?
tasyā evaiṣā yājyā juṣasva pratiharyety abhirūpā // (24) Par.?
Duration=0.16003394126892 secs.