Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ekāha, midday sacrifice, mādhyandina, mādhyaṃdinasavana, niṣkevalya śastra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16053
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad āhuḥ kiṃdevatyo yajña iti // (1) Par.?
aindra iti brūyāt // (2) Par.?
aindre vāva yajñe sati yathābhāgam anyā devatā anvāyaṃs tāḥ prātaḥsavane marutvatīye tṛtīyasavane ca // (3) Par.?
atha haitat kevalam evendrasya yad ūrdhvaṃ marutvatīyāt // (4) Par.?
tasmāt sarve niṣkevalyāni śaṃsanti // (5) Par.?
yad eva niṣkevalyāni tat svargasya lokasya rūpam // (6) Par.?
yad v eva niṣkevalyāny ekaṃ ha vā agre savanam āsīt prātaḥsavanam eva // (7) Par.?
atha haitaṃ prajāpatir indrāya jyeṣṭhāya putrāyaitat savanaṃ niramimīta yan mādhyaṃdinaṃ savanam // (8) Par.?
tasmān mādhyaṃdine savane sarve niṣkevalyāni śaṃsanti // (9) Par.?
yad eva niṣkevalyāni tat svargasya lokasya rūpam // (10) Par.?
yad v eva niṣkevalyāni yā ha vai devatāḥ prātaḥsavane hotā śaṃsati tāḥ śastvā hotrāśaṃsino 'nuśaṃsanti maitrāvaruṇaṃ tṛcaṃ prauge hotā śaṃsati // (11) Par.?
tad ubhayaṃ maitrāvaruṇaṃ maitrāvaruṇo 'nuśaṃsati // (12) Par.?
aindraṃ tṛcaṃ prauge hotā śaṃsati // (13) Par.?
tad ubhayam aindram // (14) Par.?
aindraṃ brāhmaṇācchaṃsy anuśaṃsati // (15) Par.?
aindrāgnaṃ tṛcaṃ prauge hotā śaṃsati // (16) Par.?
tad ubhayam aindrāgnam // (17) Par.?
aindrāgnam acchāvāko 'nuśaṃsati // (18) Par.?
atha haitat kevalam evendrasya yad ūrdhvaṃ marutvatīyāt // (19) Par.?
tasmāt sarve niṣkevalyāni śaṃsanti // (20) Par.?
yad eva niṣkevalyāni tat svargasya lokasya rūpam // (21) Par.?
yad v eva niṣkevalyāni yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asyety ṛcābhyanūktam // (22) Par.?
devān ha yajñaṃ tanvānān asurarakṣāṃsy ajighāṃsan // (23) Par.?
te 'bruvan vāmadevaṃ tvaṃ na imaṃ yajñaṃ dakṣiṇato gopāyeti madhyato vasiṣṭham uttarato bharadvājaṃ sarvān anu viśvāmitram // (24) Par.?
tasmān maitrāvaruṇo vāmadevān na pracyavate vasiṣṭhād brāhmaṇācchaṃsī bharadvājād acchāvākaḥ sarve viśvāmitrāt // (25) Par.?
eta evāsmai tadṛṣayo 'harahar namagā apramattā yajñaṃ rakṣanti ya evaṃ veda ya evaṃ veda // (26) Par.?
Duration=0.05101203918457 secs.