Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ekāha, ekāṣṭakā, third pressing, tṛtīyasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16072
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ahnāṃ vidhānyām ekāṣṭakāyām apūpaṃ catuḥśarāvaṃ paktvā prātaretena kakṣam upoṣet // (1) Par.?
yadi dahati puṇyasamaṃ bhavati // (2) Par.?
yadi na dahati pāpasamaṃ bhavati // (3) Par.?
etena ha sma vā aṅgirasaḥ purā vijñānena dīrghasattram upayanti // (4) Par.?
yo ha vā upadraṣṭāram upaśrotāram anukhyātāram eva vidvān yajate sam amuṣmiṃlloka iṣṭāpūrtena gacchate // (5) Par.?
agnir vā upadraṣṭā // (6) Par.?
vāyur vā upaśrotā // (7) Par.?
ādityo vā anukhyātā // (8) Par.?
tān ya evaṃ vidvān yajate sam amuṣmiṃlloka iṣṭāpūrtena gacchate // (9) Par.?
ayaṃ no nabhasas patir ity āha // (10) Par.?
agnir vai nabhasas patiḥ // (11) Par.?
agnim eva tad āhaitaṃ no gopāyeti // (12) Par.?
sa tvaṃ no nabhasas patir ity āha // (13) Par.?
vāyur vai nabhasas patiḥ // (14) Par.?
vāyum eva tad āhaitaṃ no gopāyeti // (15) Par.?
deva saṃsphānety āha // (16) Par.?
ādityo vai devaḥ saṃsphānaḥ // (17) Par.?
ādityam eva tad āhaitaṃ no gopāyeti // (18) Par.?
ayaṃ te yonir ity araṇyor agniṃ samāropayet // (19) Par.?
tad āhur yad araṇyoḥ samārūḍho naśyed ud asyāgniḥ sīdet // (20) Par.?
punarādheyaḥ syād iti // (21) Par.?
yā te agne yajñiyā tanūs tayā me hy āroha tayā me hy āviśa // (22) Par.?
ayaṃ te yonir ity ātmann agnīn samāropayet // (23) Par.?
eṣa ha vā agner yoniḥ // (24) Par.?
svasyām evainaṃ tad yonyāṃ sādayati // (25) Par.?
Duration=0.039798974990845 secs.