Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): animal sacrifice, paśubandha, avadāna
Show parallels Show headlines
Use dependency labeler
Chapter id: 12623
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha manotām anvāha // (1) Par.?
sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti // (2) Par.?
tāsāṃ sarvāsāṃ paśāveva manāṃsyotāni bhavanti // (3) Par.?
tā atra prīṇāti // (4) Par.?
tathā hāsāṃ sarvāsām amoghāyaivopasametaṃ bhavati // (5) Par.?
tad āhur yan nānādevatāḥ paśava ālabhyante 'tha kasmād āgneyam evānvāheti // (6) Par.?
tisro vai devānāṃ manotāḥ // (7) Par.?
agnir vai devānāṃ manotā // (8) Par.?
tasmin hyeṣāṃ manāṃsyotāni bhavanti // (9) Par.?
atho vāg vai devānāṃ manotā // (10) Par.?
tasyāṃ hy eṣāṃ manāṃsy otāni bhavanti // (11) Par.?
atho gaur vai devānāṃ manotā // (12) Par.?
tasyāṃ hy eṣāṃ manāṃsyotāni bhavanti // (13) Par.?
agniḥ sarvā manotāḥ // (14) Par.?
agnau manotāḥ saṃgacchante // (15) Par.?
tasmād āgneyam evānvāheti // (16) Par.?
tā vai trayodaśa bhavanti // (17) Par.?
trayodaśa vai paśor avadānāni bhavanti // (18) Par.?
triḥ prathamayā trir uttamayā saptadaśa sampadyante // (19) Par.?
saptadaśo vai prajāpatiḥ // (20) Par.?
etad vā ārdhnukaṃ karma yat prajāpatisaṃmitam // (21) Par.?
saptadaśa sāmidhenīr anvāha // (22) Par.?
saptadaśo vai prajāpatiḥ // (23) Par.?
etad vā ārdhnukaṃ karma yat prajāpatisaṃmitam // (24) Par.?
atha yatra paśur ālabhyate // (25) Par.?
tad vanaspatir acyutaḥ // (26) Par.?
agnir vai vanaspatiḥ // (27) Par.?
sa vai devebhyo haviḥ śrapayati // (28) Par.?
Duration=0.22909903526306 secs.