UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12624
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tasmād acyuto bhavati // (1)
Par.?
so vai payobhājanaḥ // (2)
Par.?
atrāgniḥ sarveṣu haviḥṣu bhāgī bhavati // (3)
Par.?
tad āhur yad dhāmabhājo devā atha kasmāt pāthobhāg vanaspatir iti // (4)
Par.?
dhāma vai devā yajñasyābhajanta // (5)
Par.?
pāthaḥ pitaraḥ // (6)
Par.?
pitṛdevatya iva vai paśuḥ // (7) Par.?
pitṛdevatyaṃ payaḥ // (8)
Par.?
tasmād iti brūyāt // (9)
Par.?
tad āhuḥ kasmāt saumya evādhvare pravṛtāhutī juhvati na haviryajña iti // (10)
Par.?
akṛtsnaiva vā eṣā devayajyā yaddhaviryajñaḥ // (11)
Par.?
athaiṣaiva kṛtsnā devayajyā yat saumyo 'dhvaraḥ // (12)
Par.?
tasmāt saumya evādhvare pravṛtāhutī juhvati na haviryajña iti // (13)
Par.?
juṣṭo vāco bhūyāsaṃ juṣṭo vācaspater devi vāk // (14)
Par.?
yat te vāco madhumattamaṃ tasmin no 'dya dhāḥ svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti // (15)
Par.?
vācaṃ tad utsṛjate // (16)
Par.?
tasmād vāg ata ūrdhvotsṛṣṭā yajñaṃ vahati // (17)
Par.?
manasottarām // (18)
Par.?
manasā hi manaḥ prītaṃ manaḥ prītam // (19)
Par.?
Duration=0.12449812889099 secs.