Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ekāha, third pressing, tṛtīyasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16081
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yad aindrāvaiṣṇavam acchāvākasyokthaṃ bhavatīndrāviṣṇū madapatī madānām ā somaṃ yātaṃ draviṇo dadhānety ṛcābhyanūktam // (1) Par.?
madvaddhi tṛtīyasavanam // (2) Par.?
adhā hīndra girvaṇa iyaṃ ta indra girvaṇa ity acchāvākasya stotriyānurūpau // (3) Par.?
ṛtur janitrī tasyā apas parīty ukthamukham // (4) Par.?
tasyoktaṃ brāhmaṇam // (5) Par.?
nū marto dayate saniṣyann iti vaiṣṇavaṃ sāṃśaṃsikam // (6) Par.?
ahaṃ ceti viṣṇur abravīt // (7) Par.?
devatayoḥ saṃśaṃsāyānatiśaṃsāya // (8) Par.?
saṃ vāṃ karmaṇā sam iṣā hinomīti paryāsa aindrāvaiṣṇavaḥ // (9) Par.?
aindrāvaiṣṇavam asyaitan nityam uktham // (10) Par.?
tad etat svasminn āyatane svasyāṃ pratiṣṭhāyāṃ pratiṣṭhāpayati // (11) Par.?
dvandvaṃ vā etā devatā bhūtvā vyajayanta // (12) Par.?
vijityā eva // (13) Par.?
atho dvandvasyaiva mithunasya prajātyai // (14) Par.?
ubhā jigyathur na parājayethe ity aindrāvaiṣṇavyarcā paridadhāti // (15) Par.?
indrāviṣṇor eva yajñaṃ pratiṣṭhāpayati // (16) Par.?
indrāviṣṇū pibataṃ madhvo asyeti yajati // (17) Par.?
ete eva tad devate yathābhāgaṃ prīṇāti // (18) Par.?
vaṣaṭkṛtyānuvaṣaṭkaroti // (19) Par.?
praty evābhimṛśante // (20) Par.?
nāpyāyayanti // (21) Par.?
na hy anārāśaṃsāḥ sīdanti // (22) Par.?
Duration=0.03784704208374 secs.