Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 12538
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kṛṣṇo 'sy ākhareṣṭho 'gnaye tvā juṣṭaṃ prokṣāmi / (1.1) Par.?
vedir asi barhiṣe tvā juṣṭāṃ prokṣāmi / (1.2) Par.?
barhir asi srugbhyas tvā juṣṭaṃ prokṣāmi // (1.3) Par.?
adityai vyundanam asi / (2.1) Par.?
viṣṇo stupo 'si / (2.2) Par.?
ūrṇamradasaṃ tvā stṛṇāmi svāsasthāṃ devebhyaḥ / (2.3) Par.?
bhuvapataye svāhā / (2.4) Par.?
bhuvanapataye svāhā / (2.5) Par.?
bhūtānāṃ pataye svāhā // (2.6) Par.?
gandharvas tvā viśvāvasuḥ paridadhātu viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ / (3.1) Par.?
indrasya bāhur asi dakṣiṇo viśvāvasuḥ paridadhātu viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ / (3.2) Par.?
mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ // (3.3) Par.?
vītihotraṃ tvā kave dyumantaṃ samidhīmahi / (4.1) Par.?
agne bṛhantam adhvare // (4.2) Par.?
samid asi / (5.1) Par.?
sūryas tvā purastāt pātu kasyāścid abhiśastyai / (5.2) Par.?
savitur bāhū sthaḥ / (5.3) Par.?
ūrṇamradasaṃ tvā stṛṇāmi svāsasthaṃ devebhyaḥ / (5.4) Par.?
ā tvā vasavo rudrā ādityāḥ sadantu // (5.5) Par.?
ghṛtācy asi juhūr nāmnā sedaṃ priyeṇa dhāmnā priyaṃ sada āsīda / (6.1) Par.?
ghṛtācy asy upabhṛn nāmnā sedaṃ priyeṇa dhāmnā priyaṃ sada āsīda / (6.2) Par.?
ghṛtācy asi dhruvā nāmnā sedaṃ priyeṇa dhāmnā priyaṃ sada āsīda / (6.3) Par.?
priyeṇa dhāmnā priyaṃ sada āsīda / (6.4) Par.?
dhruvā asadann ṛtasya yonau tā viṣṇo pāhi / (6.5) Par.?
pāhi yajñaṃ / (6.6) Par.?
pāhi yajñapatim / (6.7) Par.?
pāhi māṃ yajñanyam // (6.8) Par.?
agne vājajid vājaṃ tvā sariṣyantaṃ vājajitaṃ saṃmārjmi / (7.1) Par.?
namo devebhyaḥ / (7.2) Par.?
svadhā pitṛbhyaḥ / (7.3) Par.?
suyame me bhūyāstam // (7.4) Par.?
askannam adya devebhya ājyaṃ saṃbhriyāsam / (8.1) Par.?
aṅghriṇā viṣṇo mā tvāvakramiṣam / (8.2) Par.?
vasumatīm agne te chāyām upastheṣaṃ viṣṇo sthānam asi / (8.3) Par.?
ita indro vīryam akṛṇod ūrdhvo 'dhvara āsthāt // (8.4) Par.?
agne ver hotraṃ ver dūtyam / (9.1) Par.?
avatāṃ tvāṃ dyāvāpṛthivī / (9.2) Par.?
ava tvaṃ dyāvāpṛthivī sviṣṭakṛd devebhya indra ājyena haviṣā bhūt svāhā / (9.3) Par.?
saṃ jyotiṣā jyotiḥ // (9.4) Par.?
mayīdam indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām / (10.1) Par.?
asmākaṃ santv āśiṣaḥ satyā naḥ santv āśiṣaḥ / (10.2) Par.?
upahūtā pṛthivī mātopa māṃ pṛthivī mātā hvayatām / (10.3) Par.?
agnir āgnīdhrāt svāhā // (10.4) Par.?
upahūto dyauṣpitopa māṃ dyauṣpitā hvayatām agnir āgnīdhrāt svāhā / (11.1) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām / (11.2) Par.?
pratigṛhṇāmi / (11.3) Par.?
agneṣ ṭvāsyena prāśnāmi // (11.4) Par.?
etaṃ te deva savitar yajñaṃ prāhur bṛhaspataye brahmaṇe / (12.1) Par.?
tena yajñam ava tena yajñapatiṃ tena mām ava // (12.2) Par.?
mano jūtir juṣatām ājyasya bṛhaspatir yajñam imaṃ tanotu / (13.1) Par.?
ariṣṭaṃ yajñaṃ sam imaṃ dadhātu viśve devāsa iha mādayantām o3ṃ pratiṣṭha // (13.2) Par.?
eṣā te agne samit tayā vardhasva cā ca pyāyasva / (14.1) Par.?
vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi / (14.2) Par.?
agne vājajid vājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmi // (14.3) Par.?
agnīṣomayor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmi / (15.1) Par.?
agnīṣomau tam apanudatāṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasyainaṃ prasavenāpohāmi / (15.2) Par.?
indrāgnyor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmi / (15.3) Par.?
indrāgnī tam apanudatāṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasyainaṃ prasavenāpohāmi // (15.4) Par.?
vasubhyas tvā / (16.1) Par.?
rudrebhyas tvā / (16.2) Par.?
ādityebhyas tvā / (16.3) Par.?
saṃjānāthāṃ dyāvāpṛthivī / (16.4) Par.?
mitrāvaruṇau tvā vṛṣṭyāvatām / (16.5) Par.?
vyantu vayo 'ktaṃ rihāṇāḥ / (16.6) Par.?
marutāṃ pṛṣatīr gaccha vaśā pṛśnir bhūtvā divaṃ gaccha tato no vṛṣṭim āvaha / (16.7) Par.?
cakṣuṣpā agne 'si cakṣur me pāhi // (16.8) Par.?
yaṃ paridhiṃ paryadhatthā agne deva paṇibhir guhyamānaḥ / (17.1) Par.?
taṃ ta etam anu joṣaṃ bharāmy eṣa net tvad apacetayātai / (17.2) Par.?
agneḥ priyaṃ pātho 'pītam // (17.3) Par.?
saṃsravabhāgā stheṣā bṛhantaḥ prastareṣṭhāḥ paridheyāś ca devāḥ / (18.1) Par.?
imāṃ vācam abhi viśve gṛṇanta āsadyāsmin barhiṣi mādayadhvam / (18.2) Par.?
svāhā vāṭ // (18.3) Par.?
ghṛtācī stho dhuryau pātaṃ sumne sthaḥ sumne mā dhattam / (19.1) Par.?
yajña namaś ca ta upa ca yajñasya śive saṃtiṣṭhasva sviṣṭe me saṃtiṣṭhasva // (19.2) Par.?
agne 'dabdhāyo 'śītama pāhi mā didyoḥ / (20.1) Par.?
pāhi prasityai / (20.2) Par.?
pāhi duriṣṭyai / (20.3) Par.?
pāhi duradmanyā aviṣaṃ naḥ pituṃ kṛṇu / (20.4) Par.?
suṣadā yonau svāhā vāṭ / (20.5) Par.?
agnaye saṃveśapataye svāhā / (20.6) Par.?
sarasvatyai yaśobhaginyai svāhā // (20.7) Par.?
vedo 'si yena tvaṃ deva veda devebhyo vedo 'bhavas tena mahyaṃ vedo bhūyāḥ / (21.1) Par.?
devā gātuvido gātuṃ vittvā gātum ita / (21.2) Par.?
manasaspata imaṃ deva yajñaṃ svāhā vāte dhāḥ // (21.3) Par.?
saṃ barhir aṅktāṃ haviṣā ghṛtena sam ādityair vasubhiḥ saṃ marudbhiḥ / (22.1) Par.?
sam indro viśvadevebhir aṅktāṃ divyaṃ nabho gacchatu yat svāhā // (22.2) Par.?
kas tvā vimuñcati sa tvā vimuñcati kasmai tvā vimuñcati tasmai tvā vimuñcati / (23.1) Par.?
poṣāya / (23.2) Par.?
rakṣasāṃ bhāgo 'si // (23.3) Par.?
saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena / (24.1) Par.?
tvaṣṭā sudatro vidadhātu rāyo 'numārṣṭi tanvo yad viliṣṭam // (24.2) Par.?
divi viṣṇur vyakraṃsta jāgatena chandasā tato nirbhakto yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ / (25.1) Par.?
antarikṣe viṣṇur vyakraṃsta jāgatena chandasā tato nirbhakto yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ / (25.2) Par.?
pṛthivyāṃ viṣṇur vyakraṃsta jāgatena chandasā tato nirbhakto yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ / (25.3) Par.?
asmād annāt / (25.4) Par.?
asyai pratiṣṭhāyai / (25.5) Par.?
aganma svaḥ / (25.6) Par.?
saṃ jyotiṣābhūma // (25.7) Par.?
svayambhūr asi śreṣṭho raśmir varcodā asi varco me dehi / (26.1) Par.?
sūryasyāvṛtam anvāvarte // (26.2) Par.?
agne gṛhapate sugṛhapatis tvayāgne 'haṃ gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ / (27.1) Par.?
asthūri ṇau gārhapatyāni santu śataṃ himāḥ / (27.2) Par.?
sūryasyāvṛtam anvāvarte // (27.3) Par.?
agne vratapate vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi / (28.1) Par.?
idam ahaṃ ya evāsmi so 'smi // (28.2) Par.?
agnaye kavyavāhanāya svāhā / (29.1) Par.?
somāya pitṛmate svāhā / (29.2) Par.?
apahatā asurā rakṣāṃsi vediṣadaḥ // (29.3) Par.?
ye rūpāṇi pratimuñcamānā asurāḥ santaḥ svadhayā caranti / (30.1) Par.?
parāpuro nipuro ye bharanty agniṣ ṭān lokāt praṇudāty asmāt // (30.2) Par.?
atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam / (31.1) Par.?
amīmadanta pitaro yathābhāgam āvṛṣāyiṣata // (31.2) Par.?
namo vaḥ pitaro rasāya / (32.1) Par.?
namo vaḥ pitaraḥ śoṣāya / (32.2) Par.?
namo vaḥ pitaro jīvāya / (32.3) Par.?
namo vaḥ pitaraḥ svadhāyai / (32.4) Par.?
namo vaḥ pitaro ghorāya / (32.5) Par.?
namo vaḥ pitaro manyave namo vaḥ pitaraḥ pitaro namo vaḥ / (32.6) Par.?
gṛhān naḥ pitaro datta sato vaḥ pitaro deṣma / (32.7) Par.?
etad vaḥ pitaro vāsa ādhatta // (32.8) Par.?
ādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam / (33.1) Par.?
yatheha puruṣo 'sat // (33.2) Par.?
ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutam / (34.1) Par.?
svadhā stha tarpayata me pitṝn // (34.2) Par.?
Duration=1.2798149585724 secs.