Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ahīna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16109
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad āhuḥ kathaṃ dvyuktho hotaikasūkta ekokthā hotrā dvisūktā iti // (1) Par.?
asau vai hotā yo 'sau tapati // (2) Par.?
sa vā eka eva // (3) Par.?
tasmād ekasūktaḥ // (4) Par.?
sa yadvidhyāto dvāv ivābhavati // (5) Par.?
teja eva maṇḍalaṃ bhā aparaṃ śuklam aparaṃ kṛṣṇam // (6) Par.?
tasmād dvyukthaḥ // (7) Par.?
raśmayo vāva hotrāḥ // (8) Par.?
te vā ekaikam // (9) Par.?
tasmād ekokthāḥ // (10) Par.?
tad yad ekaikasya raśmer dvau dvau varṇau bhavatas tasmād dvisūktāḥ // (11) Par.?
saṃvatsaro vāva hotā // (12) Par.?
sa vā eka eva // (13) Par.?
tasmād ekasūktaḥ // (14) Par.?
tasya yad dvayāny ahāni bhavanti śītāny anyāny uṣṇāny anyāni tasmād dvyukthaḥ // (15) Par.?
ṛtavo vāva hotrāḥ // (16) Par.?
te vā ekaikam // (17) Par.?
tasmād ekokthāḥ // (18) Par.?
tad yad ekaikasyartau dvau dvau māsau bhavatas tasmād dvisūktāḥ // (19) Par.?
puruṣo vāva hotā // (20) Par.?
sa vā eka eva // (21) Par.?
tasmād ekasūktaḥ // (22) Par.?
sa yat puruṣo bhavaty anyathaiva pratyaṅ bhavaty anyathā prāṅ tasmād dvyukthaḥ // (23) Par.?
aṅgāni vāva hotrāḥ // (24) Par.?
tāni vā ekaikam // (25) Par.?
tasmād ekokthāḥ // (26) Par.?
tad yad ekaikam aṅgaṃ dyutir bhavati tasmād dvisūktāḥ // (27) Par.?
tad āhur yad dvyuktho hotaikasūkta ekokthā hotrā dvisūktāḥ kathaṃ tat samaṃ bhavati // (28) Par.?
yad eva dvidevatyābhir yajanty atho yad dvisūktā hotrā iti brūyāt // (29) Par.?
tad āhur yad agniṣṭoma eva sati yajñe dve hotur ukthe atiricyete kathaṃ tato hotrā na vyavacchidyanta iti // (30) Par.?
yad eva dvidevatyābhir yajanty atho yad dvisūktā hotrā iti brūyāt // (31) Par.?
tad āhur yad agniṣṭoma eva sati yajñe sarvā devatāḥ sarvāṇi chandāṃsy āpyāyayanty atha katamena chandasāyātayāmāny ukthāni praṇayanti kayā devatayeti // (32) Par.?
gāyatreṇa chandasāgninā devatayeti brūyāt // (33) Par.?
devān ha yajñaṃ tanvānān asurarakṣāṃsy abhicerire yajñaparvaṇi yajñam eṣāṃ haniṣyāmas tṛtīyasavanaṃ prati // (34) Par.?
tṛtīyasavane ha yajñas tvariṣṭo baliṣṭhaḥ // (35) Par.?
pratanumeṣāṃ yajñaṃ haniṣyāma iti // (36) Par.?
te varuṇaṃ dakṣiṇato 'yojayan madhyato bṛhaspatim uttarato viṣṇum // (37) Par.?
te 'bruvann ekaikāḥ smaḥ // (38) Par.?
nedam utsahāmaha iti // (39) Par.?
stuto dvitīyo yenedaṃ saha vyaśnavāmahā iti // (40) Par.?
tān indro 'bravīt sarve maddvitīyā stheti // (41) Par.?
te sarva indradvitīyāḥ // (42) Par.?
tasmād aindrāvāruṇam aindrābārhaspatyam aindrāvaiṣṇavam anuśasyate // (43) Par.?
dvitīyavanto ha vā etena svā bhavanti // (44) Par.?
dvitīyavanto manyante ya evaṃ veda // (45) Par.?
Duration=0.13212394714355 secs.