Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vedic hymns, śastras, ahīna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16110
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āgneyīṣu maitrāvaruṇasyokthaṃ praṇayanti // (1) Par.?
vīryaṃ vā agniḥ // (2) Par.?
vīryeṇaivāsmai tat praṇayanti // (3) Par.?
aindrāvāruṇam anuśasyate // (4) Par.?
vīryaṃ vā indraḥ // (5) Par.?
kṣatraṃ varuṇaḥ // (6) Par.?
paśava ukthāni // (7) Par.?
vīryeṇaiva tat kṣatreṇa cobhayataḥ paśūn parigṛhṇāti sthityā anapakrāntyai // (8) Par.?
aindrīṣu brāhmaṇācchaṃsina ukthaṃ praṇayanti // (9) Par.?
vīryaṃ vā indraḥ // (10) Par.?
vīryeṇaivāsmai tat praṇayanti // (11) Par.?
aindrābārhaspatyam anuśasyate // (12) Par.?
vīryaṃ vā indraḥ // (13) Par.?
brahma bṛhaspatiḥ // (14) Par.?
paśava ukthāni // (15) Par.?
vīryeṇaiva tad brahmaṇā cobhayataḥ paśūn parigṛhṇāti sthityā anapakrāntyai // (16) Par.?
aindrīṣv acchāvākasyokthaṃ praṇayanti // (17) Par.?
vīryaṃ vā indraḥ // (18) Par.?
vīryeṇaivāsmai tat praṇayanti // (19) Par.?
aindrāvaiṣṇavam anuśasyate // (20) Par.?
vīryaṃ vā indraḥ // (21) Par.?
yajño viṣṇuḥ // (22) Par.?
paśava ukthāni // (23) Par.?
vīryeṇaiva tad yajñena cobhayataḥ paśūn parigṛhya kṣatre 'ntataḥ pratiṣṭhāpayati // (24) Par.?
tasmād u kṣatriyo bhūyiṣṭhaṃ hi paśūnām īśate // (25) Par.?
yādhiṣṭhātā pradātā yasmai prattā vedā avaruddhāḥ // (26) Par.?
tāny etāny aindrāṇi jāgatāni śaṃsanti // (27) Par.?
atho etair eva sendraṃ tṛtīyasavanam etair jāgataṃ savanam // (28) Par.?
dharāṇi ha vā asyaitāny ukthāni bhavanti yan nābhānediṣṭho vālakhilyo vṛṣākapir evayāmarut // (29) Par.?
tasmāt tāni sārdham evopeyuḥ // (30) Par.?
sārdham idaṃ retaḥ siktaṃ samṛddham ekadhā prajanayāmeti // (31) Par.?
ye ha vā etāni nānūpeyur yathā retaḥ siktaṃ vilumpet kumāraṃ vā jātam aṅgaśo vibhajet tādṛk tat // (32) Par.?
tasmāt tāni sārdham evopeyuḥ // (33) Par.?
sārdham idaṃ retaḥ siktaṃ samṛddham ekadhā prajanayāmeti // (34) Par.?
śilpāni śaṃsati devaśilpāni // (35) Par.?
eteṣāṃ vai śilpānām anukṛtīha śilpam adhigamyate // (36) Par.?
hastī kaṃso vāso hiraṇyam aśvatarīrathaḥ śilpam // (37) Par.?
śilpaṃ hāsya samadhigamyate ya evaṃ veda // (38) Par.?
yad eva śilpāni śaṃsati tat svargasya lokasya rūpam // (39) Par.?
yad v eva śilpāny ātmasaṃskṛtir vai śilpāni // (40) Par.?
ātmānam evāsya tat saṃskurvanti // (41) Par.?
Duration=0.12075877189636 secs.