Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16062
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
imāṃ prācīm udīcīm iṣam ūrjam abhisaṃskṛtāṃ bahuparṇām aśuṣkāgrāṃ harāmi paśupām aham ity āharati // (1.1) Par.?
vāyava sthopāyava stheti tayā ṣaḍavarārdhyān vatsān apākaroti // (2.1) Par.?
darbhair darbhapuñjīlair vā // (3.1) Par.?
devo vaḥ savitā prārpayatv iti śākhayā gocarāya gāḥ prasthāpayati // (4.1) Par.?
prasthitānām ekāṃ śākhayopaspṛśati darbhair darbhapuñjīlair vā // (5.1) Par.?
āpyāyadhvam aghniyā indrāya devabhāgam ity eke samāmananti / (6.1) Par.?
mahendrāyety eke // (6.2) Par.?
indraṃ nigameṣūpalakṣayed indrayājino mahendraṃ mahendrayājinaḥ // (7.1) Par.?
śuddhā apaḥ suprapāṇe pibantīḥ śatam indrāya śarado duhānāḥ / (8.1) Par.?
rudrasya hetiḥ pari vo vṛṇaktv iti prasthitā anumantrayate // (8.2) Par.?
dhruvā asmin gopatau syāta bahvīr iti yajamānasya gṛhān abhiparyāvartate // (9.1) Par.?
yajamānasya paśūn pāhīty agniṣṭhe 'nasy agnyagāre vā purastātpratīcīṃ śākhām upagūhati paścātprācīṃ vā // (10.1) Par.?
yo vā adhvaryor gṛhān veda gṛhavān bhavati / (11.1) Par.?
ā caturthāt karmaṇo 'bhisamīkṣetedaṃ kariṣyāmīdaṃ kariṣyāmīty ete vā adhvaryor gṛhāḥ / (11.2) Par.?
ya evaṃ veda gṛhavān bhavatīti vijñāyate // (11.3) Par.?
Duration=0.058962106704712 secs.