Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darbha grass, darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16063
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uttareṇa gārhapatyam asido 'śvaparśur anaḍutparśur vā nihitā // (1.1) Par.?
devasya tvā savituḥ prasava ity asidam aśvaparśuṃ vādatte tūṣṇīm anaḍutparśum // (2.1) Par.?
yajñasya ghoṣad asīti gārhapatyam abhimantrya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vāsidaṃ pratitapati // (3.1) Par.?
na parśum // (4.1) Par.?
preyam agād ity uktvorv antarikṣam anvihīti prācīm udīcīṃ vā diśam abhipravrajya yataḥ kutaścid darbhamayaṃ barhir āharati // (5.1) Par.?
devānāṃ pariṣūtam asīti darbhān pariṣauti // (6.1) Par.?
viṣṇo stūpo 'sīty abhipretānām ekaṃ stambam utsṛjati // (7.1) Par.?
ekaṃ vā stambaṃ pariṣūya taṃ sarvaṃ dāti // (8.1) Par.?
atisṛṣṭo gavāṃ bhāga iti vaikāṃ dve tisro vā nāḍīr utsṛjati // (9.1) Par.?
idaṃ devānām iti pariṣūtān abhimṛśati / (10.1) Par.?
idaṃ paśūnām ity atisṛṣṭān // (10.2) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanam ārabha iti viśākheṣu darbhān ārabhate // (11.1) Par.?
devabarhir mā tvānvaṅ mā tiryag iti saṃyacchati // (12.1) Par.?
parva te rādhyāsam ity asidam adhinidadhāti // (13.1) Par.?
ācchettā te mā riṣam ity ācchinatti // (14.1) Par.?
saṃnakhaṃ muṣṭiṃ lunoti // (15.1) Par.?
sa prastaraḥ // (16.1) Par.?
kulmimātro 'ratniḥ prādeśa ūrvasthi jānvasthi srugdaṇḍa iti vā tiryakpramāṇāni // (17.1) Par.?
Duration=0.068778991699219 secs.