Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16069
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pṛthivyāḥ saṃpṛcaḥ pāhīty anadho nidadhāti // (1.1) Par.?
ayujo muṣṭīṃl lunoti // (2.1) Par.?
tathā nidhanāni // (3.1) Par.?
teṣāṃ prastaro 'yugartha ity eke // (4.1) Par.?
prastare yāthākāmī // (5.1) Par.?
yad anyat pariṣavaṇād utsarjanāc ca tat sarvatrāvartate // (6.1) Par.?
prastaram eva mantreṇa dāti tūṣṇīm itarad iti vājasaneyakam // (7.1) Par.?
sarvaṃ lutvā devabarhiḥ śatavalśaṃ virohety ālavān abhimṛśati // (8.1) Par.?
sahasravalśā vi vayaṃ ruhemety ātmānam // (9.1) Par.?
adityai rāsnāsīti tridhātu pañcadhātu vā śulbaṃ karoti // (10.1) Par.?
ayupitā yonir iti pratidadhāti // (11.1) Par.?
adityai rāsnāsīty udagagraṃ vitatya susaṃbhṛtā tvā saṃbharāmīti tasmin nidhanāni saṃbhṛtyālubhitā yonir ity uttame nidhane prastaram atyādhāyendrāṇyai saṃnahanam iti saṃnahyati // (12.1) Par.?
pūṣā te granthiṃ grathnātv iti granthiṃ karoti // (13.1) Par.?
sa te māsthād iti purastātpratyañcaṃ granthim upagūhati paścāt prāñcaṃ vā // (14.1) Par.?
āpas tvām aśvinau tvām ṛṣayaḥ sapta māmṛjuḥ / (15.1) Par.?
barhiḥ sūryasya raśmibhir uṣasāṃ ketum ārabha iti barhir ārabhate / (15.2) Par.?
indrasya tvā bāhubhyām udyaccha ity udyacchate / (15.3) Par.?
bṛhaspater mūrdhnā harāmīti śīrṣann adhinidhatte // (15.4) Par.?
Duration=0.037249803543091 secs.