Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15944
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agne samrāḍ ajaikapād āhavanīya divaḥ pṛthivyāḥ paryantarikṣāllokaṃ vinda yajamānāya / (1.1) Par.?
pṛthivyās tvā mūrdhan sādayāmi yajñiye loke / (1.2) Par.?
yo no agne niṣṭyo yo 'niṣṭyo 'bhidāsatīdam ahaṃ taṃ tvayābhinidadhāmīti purastāt parikramyodaṅmukhaḥ pratyaṅmukho vā sāyam āyatane 'gniṃ pratiṣṭhāpayati / (1.3) Par.?
prāṅmukhaḥ prātaḥ // (1.4) Par.?
svayaṃ yajamāna idhmān āharati viśvadānīm ābharanto nātureṇa manasā / (2.1) Par.?
agne mā te prativeśā riṣāmety etayā // (2.2) Par.?
yad agne yāni kāni cety etābhiḥ pañcabhiḥ pratimantram agniṣu mahata idhmān ādadhāti // (3.1) Par.?
āhavanīye varṣiṣṭham // (4.1) Par.?
yathāhitās tenānupūrvyeṇāhavanīyād vā prakramya // (5.1) Par.?
tathāgnir ādheyo yathāhutir na vyaveyāt // (6.1) Par.?
nāntarāgnī saṃcarati // (7.1) Par.?
yadi pūrvo 'nugataḥ saṃcaryam // (8.1) Par.?
paścāddhi sa tarhi gataḥ // (9.1) Par.?
kāmaṃ hute saṃcaryam ity eke // (10.1) Par.?
naktam āhavanīyaṃ dhārayati // (11.1) Par.?
nityo gataśriyo dhriyate // (12.1) Par.?
nityaṃ gārhapatyam // (13.1) Par.?
tathānvāhāryapacanaṃ yadi mathitvāhito bhavati // (14.1) Par.?
yady āhāryo 'harahar enaṃ dakṣiṇata āharanti // (15.1) Par.?
upavasatha evainam āhareyur navāvasāna evainam āhareyur iti vājasaneyakam // (16.1) Par.?
Duration=0.050830125808716 secs.