Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15948
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pūrvau duhyāj jyeṣṭhasya jyaiṣṭhineyasya yo vā gataśrīḥ syāt / (1.1) Par.?
aparau duhyāt kaniṣṭhasya kāniṣṭhineyasya yo vānujāvaro yo vā bubhūṣet // (1.2) Par.?
na stanān saṃmṛśati // (2.1) Par.?
yathopalambhaṃ nitye kalpe dogdhi // (3.1) Par.?
pūrvavad upasṛṣṭāṃ duhyamānāṃ dhārāghoṣaṃ ca yajamāno 'numantrayate // (4.1) Par.?
astamite dogdhi // (5.1) Par.?
amnar astamite hotavyam // (6.1) Par.?
samudro vā eṣa yad ahorātras tasyaite gādhe tīrthe yat saṃdhī tasmāt saṃdhau hotavyam iti śailālibrāhmaṇaṃ bhavati // (7.1) Par.?
nakṣatraṃ dṛṣṭvā pradoṣe niśāyāṃ vā sāyam // (8.1) Par.?
uṣasy upodayaṃ samayāviṣita udite vā prātaḥ // (9.1) Par.?
yad udite juhoty agniṣṭomaṃ tenāvarunddhe yan madhyaṃdine juhoty ukthyaṃ tenāvarunddhe yad aparāhṇe juhoti ṣoḍaśinaṃ tenāvarunddhe yat pūrvarātre juhoti prathamaṃ tena rātriparyāyam āpnoti yan madhyarātre juhoti madhyamaṃ tena rātriparyāyam āpnoti yad apararātre juhoti jaghanyaṃ tena rātriparyāyam āpnoti // (10.1) Par.?
sa na manyeta sarveṣv eteṣu kāleṣu hotavyam āpadi hutam ity eva pratīyād iti vijñāyate // (11.1) Par.?
yo homakālaḥ so 'ṅgānām // (12.1) Par.?
Duration=0.045146942138672 secs.