Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15950
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
patnīvad asyāgnihotraṃ bhavati // (1.1) Par.?
sva āyatane patny upaviśati // (2.1) Par.?
apareṇāhavanīyaṃ dakṣiṇātikramyopaviśya yajamāno vidyud asi vidya me pāpmānam ṛtāt satyam upaimi mayi śraddhety apa ācāmati // (3.1) Par.?
ṛtaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati / (4.1) Par.?
satyaṃ tvartena pariṣiñcāmīti prātaḥ / (4.2) Par.?
āhavanīyam agre 'tha gārhapatyam atha dakṣiṇāgnim api vā gārhapatyam āhavanīyaṃ dakṣiṇāgniṃ yathā vāhitāḥ // (4.3) Par.?
yajñasya saṃtatir asi yajñasya tvā saṃtatim anusaṃtanomīti gārhapatyāt prakramya saṃtatām udakadhārāṃ srāvayaty āhavanīyāt // (5.1) Par.?
dhṛṣṭir asi brahma yacchety upaveṣam ādāya bhūtakṛta sthāpoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān nirūhya vyantān gārhapatyena kṛtvā sagarā sthety abhimantrya japaty agnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyam / (6.1) Par.?
ādityāyāgniṃ gṛhṇāmi rātryā ahar iti prātaḥ // (6.2) Par.?
iḍāyāḥ padaṃ ghṛtavac carācaraṃ jātavedo havir idaṃ juṣasva / (7.1) Par.?
ye grāmyāḥ paśavo viśvarūpā virūpās teṣāṃ saptānām iha rantir astu / (7.2) Par.?
rāyaspoṣāya suprajāstvāya suvīryāyeti teṣv agnihotram adhiśrayati // (7.3) Par.?
Duration=0.030361175537109 secs.