Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15952
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
reto vā agnihotram / (1.1) Par.?
na suśṛtaṃ kuryād retaḥ kūlayen no 'śṛtam antarevaiva syāt // (1.2) Par.?
samudantaṃ hotavyam // (2.1) Par.?
udantīkṛtya pratiṣicyam // (3.1) Par.?
apratiṣekyaṃ syāt tejaskāmasya brahmavarcasakāmasya pāpmānaṃ tustūrṣamāṇasyātho sarvebhyaḥ kāmebhyo 'tho yaḥ kāmayeta vīro ma ājāyeteti // (4.1) Par.?
amnar adhiśritaṃ vā // (5.1) Par.?
adabdhena tvā cakṣuṣāvekṣa iti tṛṇena jvalatāvekṣate // (6.1) Par.?
dohanasaṃkṣālanaṃ sruva ānīya haras te mā vinaiṣam iti tena pratiṣiñcaty apāṃ vā stokena // (7.1) Par.?
udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā // (8.1) Par.?
na vartma karotīty eke // (9.1) Par.?
iha prajāṃ paśūn dṛṃheti trir bhūmau pratiṣṭhāpya subhūtakṛta stha pratyūḍhaṃ janyaṃ bhayaṃ pratyūḍhāḥ senā abhītvarīr iti gārhapatye 'ṅgārān pratyūhya // (10.1) Par.?
Duration=0.02052903175354 secs.