Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15954
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha / (1.1) Par.?
om unnayāmīti prātaḥ // (1.2) Par.?
havir devānām asi mṛtyor me 'bhayaṃ svasti me 'stv abhayaṃ me astv ity upāṃśūktvom unnayety uccair anujānāti / (2.1) Par.?
apacāre yajamānasya svayam ātmānam anujānīyāt // (2.2) Par.?
unnīyamāna ubhau vācaṃ yacchata ā homāt // (3.1) Par.?
na cābhimīlate tiṣṭhati ca yajamānaḥ // (4.1) Par.?
unnīta upaviśati // (5.1) Par.?
catur unnayati // (6.1) Par.?
yaṃ kāmayeta putrāṇām ayam ṛdhnuyād iti taṃ prati pūrṇam unnayet // (7.1) Par.?
yadi kāmayeta jyeṣṭhato 'sya prajārdhukā syād iti pūrṇaṃ prathamam unnayet tata ūnataramūnataram / (8.1) Par.?
kaniṣṭhata ity etad viparītam / (8.2) Par.?
sarve samāvadvīryā iti samam // (8.3) Par.?
yathopalambhaṃ nitye kalpa unnayati // (9.1) Par.?
Duration=0.035346031188965 secs.