Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3520
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto dvivraṇīyaṃ cikitsitaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
dvau vraṇau bhavataḥ śārīra āgantuś ca / (3.1) Par.?
tayoḥ śārīraḥ pavanapittakaphaśoṇitasannipātanimittaḥ āgantur api puruṣapaśupakṣivyālasarīsṛpaprapatanapīḍanaprahārāgnikṣāraviṣatīkṣṇauṣadhaśakalakapālaśṛṅgacakreṣuparaśuśaktikuntādyāyudhābhighātanimittaḥ / (3.2) Par.?
tatra tulye vraṇasāmānye dvikāraṇotthānaprayojanasāmarthyād dvivraṇīya ityucyate // (3.3) Par.?
sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṃdhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ // (4.1) Par.?
doṣopaplavaviśeṣaḥ punaḥ samāsataḥ pañcadaśaprakāraḥ prasaraṇasāmarthyāt yathokto vraṇapraśnādhikāre śuddhatvāt ṣoḍaśaprakāra ityeke // (5.1) Par.?
tasya lakṣaṇaṃ dvividhaṃ sāmānyaṃ vaiśeṣikaṃ ca / (6.1) Par.?
tatra sāmānyaṃ ruk / (6.2) Par.?
vraṇa gātravicūrṇane vraṇayatīti vraṇaḥ / (6.3) Par.?
viśeṣalakṣaṇaṃ punarvātādiliṅgaviśeṣaḥ // (6.4) Par.?
tatra śyāvāruṇābhastanuḥ śītaḥ picchilo 'lpasrāvī rūkṣaścaṭacaṭāyanaśīlaḥ sphuraṇāyāmatodabhedavedanābahulo nirmāṃsaś ceti vātāt / (7.1) Par.?
kṣiprajaḥ pītanīlābhaḥ kiṃśukodakābhoṣṇasrāvī dāhapākarāgavikārakārī pītapiḍakājuṣṭaś ceti pittāt pratatacaṇḍakaṇḍūbahulaḥ sthūlauṣṭhaḥ stabdhasirāsnāyujālāvatataḥ kaṭhinaḥ pāṇḍvavabhāso mandavedanaḥ śuklaśītasāndrapicchilāsrāvī guruś ceti kaphāt / (7.2) Par.?
pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti // (7.3) Par.?
tasya vraṇasya ṣaṣṭir upakramā bhavanti / (8.1) Par.?
tadyathā apatarpaṇamālepaḥ pariṣeko 'bhyaṅgaḥ svedo vimlāpanam upanāhaḥ pācanaṃ visrāvaṇaṃ sneho vamanaṃ virecanaṃ chedanaṃ bhedanaṃ dāraṇaṃ lekhanameṣaṇamāharaṇaṃ vyadhanaṃ visrāvaṇaṃ sīvanaṃ saṃdhānaṃ pīḍanaṃ śoṇitāsthāpanaṃ nirvāpaṇamutkārikā kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanaṃ vraṇadhūpanamutsādanamavasādanaṃ mṛdukarma dāruṇakarma kṣārakarmāgnikarma kṛṣṇakarma pāṇḍukarma pratisāraṇaṃ romasaṃjananaṃ lomāpaharaṇaṃ vastikarmottaravastikarma bandhaḥ pattradānaṃ kṛmighnaṃ bṛṃhaṇaṃ viṣaghnaṃ śirovirecanaṃ nasyaṃ kavaladhāraṇaṃ dhūmo madhu sarpir yantram āhāro rakṣāvidhānam iti // (8.2) Par.?
teṣu kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanamiti śodhanaropaṇāni teṣvaṣṭau śastrakṛtyāḥ śoṇitāsthāpanaṃ kṣāro 'gniryantram āhāro rakṣāvidhānaṃ bandhavidhānaṃ coktāni snehasvedanavamanavirecanavastyuttaravastiśirovirecananasyadhūmakavalaghāraṇāny anyatra vakṣyāmaḥ yadanyadavaśiṣṭam upakramajātaṃ tadiha vakṣyate // (9.1) Par.?
ṣaḍvidhaḥ prāgupadiṣṭaḥ śophaḥ tasyaikādaśopakramā bhavantyapatarpaṇādayo virecanāntāḥ te ca viśeṣeṇa śothapratīkāre vartante vraṇabhāvamāpannasya ca na virudhyante śeṣāstu prāyeṇa vraṇapratīkārahetava eva // (10.1) Par.?
apatarpaṇamādya upakramaḥ eṣa sarvaśophānāṃ sāmānyaḥ pradhānatamaś ca // (11.1) Par.?
bhavanti cātra / (12.1) Par.?
doṣocchrāyopaśāntyarthaṃ doṣānaddhasya dehinaḥ / (12.2) Par.?
avekṣya doṣaṃ prāṇaṃ ca kāryaṃ syādapatarpaṇam // (12.3) Par.?
ūrdhvamārutatṛṣṇākṣunmukhaśoṣaśramānvitaiḥ / (13.1) Par.?
na kāryaṃ garbhiṇīvṛddhabāladurbalabhīrubhiḥ // (13.2) Par.?
śopheṣūtthitamātreṣu vraṇeṣūgrarujeṣu ca / (14.1) Par.?
yathāsvair auṣadhair lepaṃ pratyekaśyena kārayet // (14.2) Par.?
yathā prajvalite veśmanyambhasā pariṣecanam / (15.1) Par.?
kṣipraṃ praśamayatyagnim evam ālepanaṃ rujaḥ // (15.2) Par.?
prahlādane śodhane ca śophasya haraṇe tathā / (16.1) Par.?
utsādane ropaṇe ca lepaḥ syāttu tadarthakṛt // (16.2) Par.?
vātaśophe tu vedanopaśamārthaṃ sarpistailadhānyāmlamāṃsarasavātaharauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta pittaraktābhighātaviṣanimitteṣu kṣīraghṛtamadhuśarkarodakekṣurasamadhurauṣadhakṣīravṛkṣaniṣkvāthair anuṣṇaiḥ pariṣekān kurvīta śleṣmaśophe tu tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta // (17.1) Par.?
yathāmbubhiḥ sicyamānaḥ śāntimagnirniyacchati / (18.1) Par.?
doṣāgnirevaṃ sahasā pariṣekeṇa śāmyati // (18.2) Par.?
abhyaṅgastu doṣamālokyopayukto doṣopaśamaṃ mṛdutāṃ ca karoti // (19.1) Par.?
svedavimlāpanādīnāṃ kriyāṇāṃ prāk sa ucyate / (20.1) Par.?
paścāt karmasu cādiṣṭaḥ sa ca visrāvaṇādiṣu // (20.2) Par.?
rujāvatāṃ dāruṇānāṃ kaṭhinānāṃ tathaiva ca / (21.1) Par.?
śophānāṃ svedanaṃ kāryaṃ ye cāpyevaṃvidhā vraṇāḥ // (21.2) Par.?
sthirāṇāṃ rujatāṃ mandaṃ kāryaṃ vimlāpanaṃ bhavet / (22.1) Par.?
abhyajya svedayitvā tu veṇunāḍyā tataḥ śanaiḥ // (22.2) Par.?
vimardayedbhiṣak prājñastalenāṅguṣṭhakena vā / (23.1) Par.?
śophayor upanāhaṃ tu kuryādāmavidagdhayoḥ // (23.2) Par.?
avidagdhaḥ śamaṃ yāti vidagdhaḥ pākameti ca / (24.1) Par.?
nivartate na yaḥ śopho virekāntair upakramaiḥ // (24.2) Par.?
tasya saṃpācanaṃ kuryāt samāhṛtyauṣadhāni tu / (25.1) Par.?
dadhitakrasurāśuktadhānyāmlair yojitāni tu // (25.2) Par.?
snigdhāni lavaṇīkṛtya pacedutkārikāṃ śubhām / (26.1) Par.?
sairaṇḍapatrayā śophaṃ nāhayeduṣṇayā tayā // (26.2) Par.?
hitaṃ sambhojanaṃ cāpi pākāyābhimukho yadi / (27.1) Par.?
vedanopaśamārthāya tathā pākaśamāya ca // (27.2) Par.?
acirotpatite śophe kuryācchoṇitamokṣaṇam / (28.1) Par.?
saśophe kaṭhine dhyāme sarakte vedanāvati // (28.2) Par.?
saṃrabdhe viṣame cāpi vraṇe visrāvaṇaṃ hitam / (29.1) Par.?
saviṣe ca viśeṣeṇa jalaukobhiḥ padaistathā // (29.2) Par.?
vedanāyāḥ praśāntyarthaṃ pākasyāprāptaye tathā / (30.1) Par.?
sopadravāṇāṃ rūkṣāṇāṃ kṛśānāṃ vraṇaśoṣiṇām // (30.2) Par.?
yathāsvamauṣadhaiḥ siddhaṃ snehapānaṃ vidhīyate / (31.1) Par.?
utsannamāṃsaśophe tu kaphajuṣṭe viśeṣataḥ // (31.2) Par.?
saṃkliṣṭaśyāmarudhire vraṇe pracchardanaṃ hitam / (32.1) Par.?
vātapittapraduṣṭeṣu dīrghakālānubandhiṣu // (32.2) Par.?
virecanaṃ praśaṃsanti vraṇeṣu vraṇakovidāḥ / (33.1) Par.?
apākeṣu tu rogeṣu kaṭhineṣu sthireṣu ca // (33.2) Par.?
snāyukothādiṣu tathā chedanaṃ prāptam ucyate / (34.1) Par.?
antaḥpūyeṣvavaktreṣu tathaivotsaṅgavatsv api // (34.2) Par.?
gatimatsu ca rogeṣu bhedanaṃ prāptam ucyate / (35.1) Par.?
bālavṛddhāsahakṣīṇabhīrūṇāṃ yoṣitām api // (35.2) Par.?
marmopari ca jāteṣu rogeṣūkteṣu dāraṇam / (36.1) Par.?
supakve piṇḍite śophe pīḍanair upapīḍite // (36.2) Par.?
pākodvṛtteṣu doṣeṣu tattu kāryaṃ vijānatā / (37.1) Par.?
supiṣṭair dāraṇadravyair yuktaiḥ kṣāreṇa vā punaḥ // (37.2) Par.?
kaṭhinān sthūlavṛttauṣṭhān dīryamāṇān punaḥ punaḥ / (38.1) Par.?
kaṭhinotsannamāṃsāṃś ca lekhanenācared bhiṣak // (38.2) Par.?
samaṃ likhet sulikhitaṃ likhenniravaśeṣataḥ / (39.1) Par.?
vartmanāṃ tu pramāṇena samaṃ śastreṇa nirlikhet // (39.2) Par.?
kṣaumaṃ plotaṃ picuṃ phenaṃ yāvaśūkaṃ sasaindhavam / (40.1) Par.?
karkaśāni ca patrāṇi lekhanārthe pradāpayet // (40.2) Par.?
nāḍīvraṇas
nāḍīvraṇāñ śalyagarbhānunmārgyutsaṅginaḥ śanaiḥ / (41.1) Par.?
karīravālāṅgulibhir eṣaṇyā vaiṣayedbhiṣak // (41.2) Par.?
netravartmagudābhyāsanāḍyo 'vaktrāḥ saśoṇitāḥ / (42.1) Par.?
cuccūpodakajaiḥ ślakṣṇaiḥ karīrair eṣayettu tāḥ // (42.2) Par.?
saṃvṛtāsaṃvṛtāsyeṣu vraṇeṣu matimān bhiṣak / (43.1) Par.?
yathoktamāharecchalyaṃ prāptoddharaṇalakṣaṇam // (43.2) Par.?
roge vyadhanasādhye tu yathoddeśaṃ pramāṇataḥ / (44.1) Par.?
śastraṃ nidadhyāddoṣaṃ ca srāvayet kīrtitaṃ yathā // (44.2) Par.?
apākopadrutā ye ca māṃsasthā vivṛtāśca ye / (45.1) Par.?
yathoktaṃ sīvanaṃ teṣu kāryaṃ saṃdhānam eva ca // (45.2) Par.?
pūyagarbhānaṇudvārān vraṇānmarmagatān api / (46.1) Par.?
yathoktaiḥ pīḍanadravyaiḥ samantāt paripīḍayet // (46.2) Par.?
śuṣyamāṇamupekṣeta pradehaṃ pīḍanaṃ prati / (47.1) Par.?
na cābhimukhamālimpettathā doṣaḥ prasicyate // (47.2) Par.?
taistair nimittair bahudhā śoṇite prasrute bhṛśam / (48.1) Par.?
kāryaṃ yathoktaṃ vaidyena śoṇitāsthāpanaṃ bhavet // (48.2) Par.?
dāhapākajvaravatāṃ vraṇānāṃ pittakopataḥ / (49.1) Par.?
raktena cābhibhūtānāṃ kāryaṃ nirvāpaṇaṃ bhavet // (49.2) Par.?
yathoktaiḥ śītaladravyaiḥ kṣīrapiṣṭair ghṛtāplutaiḥ / (50.1) Par.?
dihyād abahalān sekān suśītāṃścāvacārayet // (50.2) Par.?
vraṇeṣu kṣīṇamāṃseṣu tanusrāviṣvapākiṣu / (51.1) Par.?
todakāṭhinyapāruṣyaśūlavepathumatsu ca // (51.2) Par.?
vātaghnavarge 'mlagaṇe kākolyādigaṇe tathā / (52.1) Par.?
snaihikeṣu ca bījeṣu pacedutkārikāṃ śubhām // (52.2) Par.?
teṣāṃ ca svedanaṃ kāryaṃ sthirāṇāṃ vedanāvatām / (53.1) Par.?
durgandhānāṃ kledavatāṃ picchilānāṃ viśeṣataḥ // (53.2) Par.?
kaṣāyaiḥ śodhanaṃ kāryaṃ śodhanaiḥ prāgudīritaiḥ / (54.1) Par.?
antaḥśalyānaṇumukhān gambhīrān māṃsasaṃśritān // (54.2) Par.?
śodhanadravyayuktābhir vartibhistān yathākramam / (55.1) Par.?
pūtimāṃsapraticchannān mahādoṣāṃśca śodhayet // (55.2) Par.?
kalkīkṛtair yathālābhaṃ vartidravyaiḥ puroditaiḥ / (56.1) Par.?
pittapraduṣṭān gambhīrān dāhapākaprapīḍitān // (56.2) Par.?
kārpāsīphalamiśreṇa jayecchodhanasarpiṣā / (57.1) Par.?
utsannamāṃsānasnigdhānalpasrāvān vraṇāṃstathā // (57.2) Par.?
sarṣapasnehayuktena dhīmāṃstailena śodhayet / (58.1) Par.?
tailenāśudhyamānānāṃ śodhanīyāṃ rasakriyām // (58.2) Par.?
vraṇānāṃ sthiramāṃsānāṃ kuryāddravyair udīritaiḥ / (59.1) Par.?
kaṣāye vidhivatteṣāṃ kṛte cādhiśrayet punaḥ // (59.2) Par.?
surāṣṭrajāṃ sakāsīsāṃ dadyāccāpi manaḥśilām / (60.1) Par.?
haritālaṃ ca matimāṃstatastāmavacārayet // (60.2) Par.?
mātuluṅgarasopetāṃ sakṣaudrām atimarditām / (61.1) Par.?
vraṇeṣu dattvā tāṃ tiṣṭhettrīṃstrīṃś ca divasān param // (61.2) Par.?
medojuṣṭān agambhīrān durgandhāṃścūrṇaśodhanaiḥ / (62.1) Par.?
upācaret bhiṣak prājñaḥ ślakṣṇaiḥ śodhanavartijaiḥ // (62.2) Par.?
śuddhalakṣaṇayuktānāṃ kaṣāyaṃ ropaṇaṃ hitam / (63.1) Par.?
tatra kāryaṃ yathoddiṣṭair dravyair vaidyena jānatā // (63.2) Par.?
avedanānāṃ śuddhānāṃ gambhīrāṇāṃ tathaiva ca / (64.1) Par.?
hitā ropaṇavartyaṅgakṛtā ropaṇavartayaḥ // (64.2) Par.?
apetapūtimāṃsānāṃ māṃsasthānām arohatām / (65.1) Par.?
kalkaḥ saṃrohaṇaḥ kāryastilajo madhusaṃyutaḥ // (65.2) Par.?
sa mādhuryāttathauṣṇyācca snehāccānilanāśanaḥ / (66.1) Par.?
kaṣāyabhāvānmādhuryāttiktatvāccāpi pittahṛt // (66.2) Par.?
auṣṇyāt kaṣāyabhāvācca tiktatvācca kaphe hitaḥ / (67.1) Par.?
śodhayedropayeccāpi yuktaḥ śodhanaropaṇaiḥ // (67.2) Par.?
nimbapatramadhubhyāṃ tu yuktaḥ saṃśodhanaḥ smṛtaḥ / (68.1) Par.?
pūrvābhyāṃ sarpiṣā cāpi yuktaścāpyuparopaṇaḥ // (68.2) Par.?
tilavadyavakalkaṃ tu kecidāhurmanīṣiṇaḥ / (69.1) Par.?
śamayed avidagdhaṃ ca vidagdham api pācayet // (69.2) Par.?
pakvaṃ bhinatti bhinnaṃ ca śodhayedropayettathā / (70.1) Par.?
pittaraktaviṣāgantūn gambhīrān api ca vraṇān // (70.2) Par.?
ropayedropaṇīyena kṣīrasiddhena sarpiṣā / (71.1) Par.?
kaphavātābhibhūtānāṃ vraṇānāṃ matimān bhiṣak // (71.2) Par.?
kārayedropaṇaṃ tailaṃ bheṣajaistadyathoditaiḥ / (72.1) Par.?
abandhyānāṃ calasthānāṃ śuddhānāṃ ca praduṣyatām // (72.2) Par.?
dviharidrāyutāṃ kuryādropaṇārthāṃ rasakriyām / (73.1) Par.?
samānāṃ sthiramāṃsānāṃ tvaksthānāṃ ropaṇaṃ bhiṣak // (73.2) Par.?
cūrṇaṃ vidadhyānmatimān prāksthānokto vidhiryathā / (74.1) Par.?
śodhano ropaṇaś caiva vidhiryo 'yaṃ prakīrtitaḥ // (74.2) Par.?
sarvavraṇānāṃ sāmānyenokto doṣāviśeṣataḥ / (75.1) Par.?
eṣa āgamasiddhatvāttathaiva phaladarśanāt // (75.2) Par.?
mantravat samprayoktavyo na mīmāṃsyaḥ kathaṃcana / (76.1) Par.?
svabuddhyā cāpi vibhajet kaṣāyādiṣu saptasu // (76.2) Par.?
bheṣajāni yathāyogaṃ yānyuktāni purā mayā / (77.1) Par.?
ādye dve pañcamūlyau tu gaṇo yaścānilāpahaḥ // (77.2) Par.?
sa vātaduṣṭe dātavyaḥ kaṣāyādiṣu saptasu / (78.1) Par.?
nyagrodhādirgaṇo yastu kākolyādiśca yaḥ smṛtaḥ // (78.2) Par.?
tau pittaduṣṭe dātavyau kaṣāyādiṣu saptasu / (79.1) Par.?
āragvadhādistu gaṇo yaścoṣṇaḥ parikīrtitaḥ // (79.2) Par.?
tau deyau kaphaduṣṭe tu saṃsṛṣṭe saṃyatā gaṇāḥ / (80.1) Par.?
vātātmakān ugrarujān sāsrāvān api ca vraṇān // (80.2) Par.?
sakṣaumayavasarpirbhir dhūpanāṅgaiś ca dhūpayet / (81.1) Par.?
pariśuṣkālpamāṃsānāṃ gambhīrāṇāṃ tathaiva ca // (81.2) Par.?
kuryādutsādanīyāni sarpīṃṣyālepanāni ca / (82.1) Par.?
māṃsāśināṃ ca māṃsāni bhakṣayedvidhivannaraḥ // (82.2) Par.?
viśuddhamanasastasya māṃsaṃ māṃsena vardhate / (83.1) Par.?
utsannamṛdumāṃsānāṃ vraṇānāmavasādanam // (83.2) Par.?
kuryāddravyair yathoddiṣṭaiścūrṇitair madhunā saha / (84.1) Par.?
kaṭhinānāmamāṃsānāṃ duṣṭānāṃ mātariśvanā // (84.2) Par.?
mṛdvī kriyā vidhātavyā śoṇitaṃ cāpi mokṣayet / (85.1) Par.?
vātaghnauṣadhasaṃyuktān snehān sekāṃśca kārayet // (85.2) Par.?
mṛdutvamāśurohaṃ ca gāḍho bandhaḥ karoti hi / (86.1) Par.?
vraṇeṣu mṛdumāṃseṣu dāruṇīkaraṇaṃ hitam / (86.2) Par.?
dhavapriyaṅgvaśokānāṃ rohiṇyāś ca tvacastathā // (86.3) Par.?
triphalādhātakīpuṣparodhrasarjarasān samān / (87.1) Par.?
kṛtvā sūkṣmāṇi cūrṇāni vraṇaṃ tair avacūrṇayet // (87.2) Par.?
utsannamāṃsān kaṭhinān kaṇḍūyuktāṃścirotthitān / (88.1) Par.?
tathaiva khalu duḥśodhyāñśodhayet kṣārakarmaṇā // (88.2) Par.?
sravato 'śmabhavānmūtraṃ ye cānye raktavāhinaḥ / (89.1) Par.?
niḥśeṣacchinnasandhīṃśca sādhayedagnikarmaṇā // (89.2) Par.?
durūḍhatvāttu śuklānāṃ kṛṣṇakarma hitaṃ bhavet / (90.1) Par.?
bhallātakān vāsayettu kṣīre prāṅmūtrabhāvitān / (90.2) Par.?
tato dvidhā chedayitvā lauhe kumbhe nidhāpayet // (90.3) Par.?
kumbhe 'nyasmin nikhāte tu taṃ kumbhamatha yojayet / (91.1) Par.?
mukhaṃ mukhena saṃdhāya gomayair dāhayettataḥ // (91.2) Par.?
yaḥ snehaścyavate tasmād grāhayettaṃ śanair bhiṣak / (92.1) Par.?
grāmyānūpaśaphān dagdhvā sūkṣmacūrṇāni kārayet // (92.2) Par.?
tailenānena saṃsṛṣṭaṃ śuklamālepayedvraṇam / (93.1) Par.?
bhallātakavidhānena sārasnehāṃstu kārayet // (93.2) Par.?
ye ca kecit phalasnehā vidhānaṃ teṣu pūrvavat / (94.1) Par.?
durūḍhatvāttu kṛṣṇānāṃ pāṇḍukarma hitaṃ bhavet // (94.2) Par.?
saptarātraṃ sthitaṃ kṣīre chāgale rohiṇīphalam / (95.1) Par.?
tenaiva piṣṭaṃ suślakṣṇaṃ savarṇakaraṇaṃ hitam // (95.2) Par.?
navaṃ kapālikācūrṇaṃ vaidulaṃ sarjanāma ca / (96.1) Par.?
kāsīsaṃ madhukaṃ caiva kṣaudrayuktaṃ pralepayet // (96.2) Par.?
kapittham uddhṛte māṃse mūtreṇājena pūrayet / (97.1) Par.?
kāsīsaṃ rocanāṃ tutthaṃ haritālaṃ manaḥśilām // (97.2) Par.?
veṇunirlekhanaṃ cāpi prapunnāṭarasāñjanam / (98.1) Par.?
adhastādarjunasyaitanmāsaṃ bhūmau nidhāpayet // (98.2) Par.?
māsādūrdhvaṃ tatastena kṛṣṇamālepayedvraṇam / (99.1) Par.?
kukkuṭāṇḍakapālāni katakaṃ madhukaṃ samam // (99.2) Par.?
tathā samudramaṇḍūkīmaṇicūrṇaṃ ca dāpayet / (100.1) Par.?
guṭikā mūtrapiṣṭāstā vraṇānāṃ pratisāraṇam // (100.2) Par.?
Erzeugen von Haarwuchs
hastidantamasīṃ kṛtvā mukhyaṃ caiva rasāñjanam / (101.1) Par.?
romāṇyetena jāyante lepātpāṇitaleṣvapi // (101.2) Par.?
catuṣpadānāṃ tvagromakhuraśṛṅgāsthibhasmanā / (102.1) Par.?
tailāktā cūrṇitā bhūmirbhavedromavatī punaḥ // (102.2) Par.?
kāsīsaṃ naktamālasya pallavāṃś caiva saṃharet / (103.1) Par.?
kapittharasapiṣṭāni romasaṃjananaṃ param // (103.2) Par.?
mittel zur Enthaarung
romākīrṇo vraṇo yastu na samyaguparohati / (104.1) Par.?
kṣurakartarisaṃdaṃśais tasya romāṇi nirharet // (104.2) Par.?
śaṅkhacūrṇasya bhāgau dvau haritālaṃ ca bhāgikam / (105.1) Par.?
śuktena saha piṣṭāni lomaśātanamuttamam // (105.2) Par.?
tailaṃ bhallātakasyātha snuhīkṣīraṃ tathaiva ca / (106.1) Par.?
pragṛhyaikatra matimān romaśātanamuttamam // (106.2) Par.?
kadalīdīrghavṛntābhyāṃ bhasmālaṃ lavaṇaṃ śamībījaṃ śītodapiṣṭaṃ vā romaśātanamācaret // (107.1) Par.?
āgāragodhikāpucchaṃ rambhālaṃ bījamaiṅgudam / (108.1) Par.?
dagdhvā tadbhasmatailāmbu sūryapakvaṃ kacāntakṛt // (108.2) Par.?
vātaduṣṭo vraṇo yastu rūkṣaścātyarthavedanaḥ / (109.1) Par.?
adhaḥkāye viśeṣeṇa tatra vastirvidhīyate // (109.2) Par.?
mūtrāghāte mūtradoṣe śukradoṣe 'śmarīvraṇe / (110.1) Par.?
tathaivārtavadoṣe ca bastirapyuttaro hitaḥ // (110.2) Par.?
yasmācchudhyati bandhena vraṇo yāti ca mārdavam / (111.1) Par.?
rohaty api ca niḥśaṅkastasmād bandho vidhīyate // (111.2) Par.?
pattradāna
sthirāṇāmalpamāṃsānāṃ raukṣyād anuparohatām / (112.1) Par.?
patradānaṃ bhavet kāryaṃ yathādoṣaṃ yathartu ca // (112.2) Par.?
eraṇḍabhūrjapūtīkaharidrāṇāṃ tu vātaje / (113.1) Par.?
patramāśvabalaṃ yac ca kāśmarīpatram eva ca // (113.2) Par.?
patrāṇi kṣīravṛkṣāṇāmaudakāni tathaiva ca / (114.1) Par.?
dūṣite raktapittābhyāṃ vraṇe dadyādvicakṣaṇaḥ // (114.2) Par.?
pāṭhāmūrvāguḍūcīnāṃ kākamācīharidrayoḥ / (115.1) Par.?
patraṃ ca śukanāsāyā yojayet kaphaje vraṇe // (115.2) Par.?
akarkaśamavicchinnamajīrṇaṃ sukumārakam / (116.1) Par.?
ajantujagdhaṃ mṛdu ca patraṃ guṇavaducyate // (116.2) Par.?
snehamauṣadhasāraṃ ca paṭṭaḥ patrāntarīkṛtaḥ / (117.1) Par.?
nādatte yattataḥ patraṃ lepasyopari dāpayet // (117.2) Par.?
śaityauṣṇyajananārthāya snehasaṃgrahaṇāya ca / (118.1) Par.?
dattauṣadheṣu dātavyaṃ patraṃ vaidyena jānatā // (118.2) Par.?
Fliegen reinigen Wunde von kṛmis
makṣikā vraṇamāgatya niḥkṣipanti yadā kṛmīn / (119.1) Par.?
śvayathurbhakṣite taistu jāyate bhṛśadāruṇaḥ // (119.2) Par.?
tīvrā rujo vicitrāś ca raktāsrāvaś ca jāyate / (120.1) Par.?
surasādirhitastatra dhāvane pūraṇe tathā // (120.2) Par.?
saptaparṇakarañjārkanimbarājādanatvacaḥ / (121.1) Par.?
hitā gomūtrapiṣṭāś ca sekaḥ kṣārodakena vā // (121.2) Par.?
pracchādya māṃsapeśyā vā kṛmīn apaharedvraṇāt / (122.1) Par.?
viṃśatiṃ kṛmijātīstu vakṣyāmyupari bhāgaśaḥ // (122.2) Par.?
dīrghakālāturāṇāṃ tu kṛśānāṃ vraṇaśoṣiṇām / (123.1) Par.?
bṛṃhaṇīyo vidhiḥ sarvaḥ kāyāgniṃ parirakṣatā // (123.2) Par.?
viṣajuṣṭasya vijñānaṃ viṣaniścayam eva ca / (124.1) Par.?
cikitsitaṃ ca vakṣyāmi kalpeṣu pratibhāgaśaḥ // (124.2) Par.?
kaṇḍūmantaḥ saśophāśca ye ca jatrūpari vraṇāḥ / (125.1) Par.?
śirovirecanaṃ teṣu vidadhyātkuśalo bhiṣak // (125.2) Par.?
rujāvanto 'nilāviṣṭā rūkṣā ye cordhvajatrujāḥ / (126.1) Par.?
vraṇeṣu teṣu kartavyaṃ nasyaṃ vaidyena jānatā // (126.2) Par.?
doṣapracyāvanārthāya rujādāhakṣayāya ca / (127.1) Par.?
jihvādantasamutthasya haraṇārthaṃ malasya ca // (127.2) Par.?
śodhano ropaṇaścaiva vraṇasya mukhajasya vai / (128.1) Par.?
uṣṇo vā yadi vā śītaḥ kavalagraha iṣyate // (128.2) Par.?
ūrdhvajatrugatān rogān vraṇāṃś ca kaphavātajān / (129.1) Par.?
śophasrāvarujāyuktān dhūmapānair upācaret // (129.2) Par.?
kṣatoṣmaṇo nigrahārthaṃ saṃdhānārthaṃ tathaiva ca / (130.1) Par.?
sadyovraṇeṣvāyateṣu kṣaudrasarpirvidhīyate // (130.2) Par.?
avagāḍhāstvaṇumukhā ye vraṇāḥ śalyapīḍitāḥ / (131.1) Par.?
nivṛttahastoddharaṇā yantraṃ teṣu vidhīyate // (131.2) Par.?
laghumātro laghuś caiva snigdha uṣṇo 'gnidīpanaḥ / (132.1) Par.?
sarvavraṇibhyo deyastu sadāhāro vijānatā // (132.2) Par.?
niśācarebhyo rakṣyastu nityam eva kṣatāturaḥ / (133.1) Par.?
rakṣāvidhānair uddiṣṭair yamaiḥ saniyamaistathā // (133.2) Par.?
ṣaṇmūlo 'ṣṭaparigrāhī pañcalakṣaṇalakṣitaḥ / (134.1) Par.?
ṣaṣṭyā vidhānair nirdiṣṭaiścaturbhiḥ sādhyate vraṇaḥ // (134.2) Par.?
yo 'lpauṣadhakṛto yogo bahugranthabhayānmayā / (135.1) Par.?
dravyāṇāṃ tatsamānānāṃ tatrāvāpo na duṣyati // (135.2) Par.?
prasaṅgābhihito yo vā bahudurlabhabheṣajaḥ / (136.1) Par.?
yathopapatti tatrāpi kāryam eva cikitsitam // (136.2) Par.?
gaṇoktam api yaddravyaṃ bhavedvyādhāvayaugikam / (137.1) Par.?
taduddharedyaugikaṃ tu prakṣipedapyakīrtitam // (137.2) Par.?
upadravas
upadravāstu vividhā vraṇasya vraṇitasya ca / (138.1) Par.?
tatra gandhādayaḥ pañca vraṇasyopadravāḥ smṛtāḥ // (138.2) Par.?
jvarātisārau mūrcchā ca hikkā chardirarocakaḥ / (139.1) Par.?
śvāsakāsāvipākāś ca tṛṣṇā ca vraṇitasya tu // (139.2) Par.?
vraṇakriyāsvevamāsu vyāsenoktāsvapi kriyām / (140.1) Par.?
bhūyo 'pyupari vakṣyāmi sadyovraṇacikitsite // (140.2) Par.?
Duration=0.67754006385803 secs.