Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15971
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
payasā paśukāmasya juhuyād dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya / (1.1) Par.?
balakāmasyety eke / (1.2) Par.?
māṃsena yaśaskāmasya somena brahmavarcasakāmasyājyena tejaskāmasya // (1.3) Par.?
pratiṣekaṃ yavāgūṃ śrapayati // (2.1) Par.?
śṛtāṃ yajuṣā pratiṣiñcati // (3.1) Par.?
evaṃ māṃsam // (4.1) Par.?
nājyaṃ pratiṣiñcati haras te mā vinaiṣam iti / (5.1) Par.?
dve darbhāgre pratyasyaty ekaṃ vā // (5.2) Par.?
na dadhy adhiśrayati / (6.1) Par.?
śṛtaṃ hi tan na pratiṣiñcati pratiṣiktaṃ hi tad ātañcaneneti vijñāyate // (6.2) Par.?
evaṃ taṇḍulān odanaṃ somaṃ ca // (7.1) Par.?
ājyena taṇḍulair odanena somena vā juhuyād yasyāpratiṣekyaṃ syāt // (8.1) Par.?
ājyena tejaskāmaḥ saṃvatsaraṃ juhuyād dvādaśāhaṃ vā // (9.1) Par.?
na rājanyasya juhuyāt // (10.1) Par.?
homakāle gṛhebhyo brāhmaṇāyānnaṃ prahiṇuyāt teno haivāsya hutaṃ bhavati // (11.1) Par.?
nityam agnyupasthānaṃ vācayitavyaḥ // (12.1) Par.?
yo vā somayājī satyavādī tasya juhuyāt // (13.1) Par.?
ahar ahar yajamānaḥ svayam agnihotraṃ juhuyāt // (14.1) Par.?
parvaṇi vā // (15.1) Par.?
brahmacārī vā juhuyād brahmaṇā hi sa parikrīto bhavati / (16.1) Par.?
kṣīrahotā vā juhuyād dhanena hi sa parikrīto bhavatīti bahvṛcabrāhmaṇam // (16.2) Par.?
Duration=0.033882141113281 secs.