Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyupasthāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15973
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnyupasthānaṃ vyākhyāsyāmaḥ // (1.1) Par.?
upatiṣṭhata iti codyamāna āhavanīyam evopatiṣṭheta / (2.1) Par.?
vacanād anyam // (2.2) Par.?
uttarām āhutim upotthāya kavātiryaṅṅ ivopatiṣṭheta // (3.1) Par.?
upaprayanto adhvaram iti ṣaḍbhiḥ // (4.1) Par.?
agnīṣomāv imaṃ su ma iti saptamyā pūrvapakṣe / (5.1) Par.?
aindrāgnyā saptamyāparapakṣe // (5.2) Par.?
dadhikrāvṇo akāriṣam ity ubhayatrāṣṭamyā // (6.1) Par.?
mamāgne varco vihaveṣv astv iti catasraḥ purastād agnīṣomīyāyāḥ pūrvapakṣe / (7.1) Par.?
tathaindrāgnyā aparapakṣe // (7.2) Par.?
agna āyūṃṣi pavasa iti ṣaḍbhiḥ saṃvatsare saṃvatsare sadā vā // (8.1) Par.?
pavamānahavīṃṣi vā saṃvatsare saṃvatsare nirvaped etāsāṃ sthāne // (9.1) Par.?
āyurdā agna iti siddham ā citrāvasoḥ // (10.1) Par.?
triś citrāvasunā sāyam upatiṣṭhate / (11.1) Par.?
trir arvāg vasunā prātar arvāg vaso svasti te pāram aśīya // (11.2) Par.?
indhānās tvā śataṃ himā ity upasthāyendhānās tvā śataṃ himāḥ / (12.1) Par.?
agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe // (12.2) Par.?
Duration=0.041736125946045 secs.