Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyupasthāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15975
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃpaśyāmi prajā aham iti gṛhān prekṣate // (1.1) Par.?
ambhaḥ sthāmbho vo bhakṣīyeti goṣṭham upatiṣṭhate // (2.1) Par.?
revatī ramadhvam ity antarāgnī tiṣṭhañ japati // (3.1) Par.?
saṃhitāsi viśvarūpīr iti vatsam abhimṛśati // (4.1) Par.?
saṃhitāsi viśvarūpeti vatsām // (5.1) Par.?
bhuvanam asi sahasrapoṣaṃ puṣeti vā vatsam // (6.1) Par.?
upa tvāgne dive diva iti tisṛbhir gāyatrībhir gārhapatyam upatiṣṭhate 'gne tvaṃ no antama iti catasṛbhiś ca dvipadābhiḥ // (7.1) Par.?
sa no bodhi śrudhī havam uruṣyā ṇo aghāyataḥ samasmād ity eṣā caturthī bhavati // (8.1) Par.?
ūrjā vaḥ paśyāmy ūrjā mā paśyateti gṛhān prekṣate paśūn vā // (9.1) Par.?
mahi trīṇām avo 'stu dyukṣaṃ mitrasyāryamṇaḥ / (10.1) Par.?
durādharṣaṃ varuṇasya / (10.2) Par.?
nahi teṣām amā cana nādhvasu vāraṇeṣv ā / (10.3) Par.?
īśe ripur aghaśaṃsaḥ / (10.4) Par.?
te hi putrāso aditeś chardir yacchanty ajasram / (10.5) Par.?
vi dāśuṣe vāryāṇīti prājāpatyena tṛcenopatiṣṭhate // (10.6) Par.?
yaṃ kāmayeta svasti punar āgacched iti tam etābhir anvīkṣeta / (11.1) Par.?
svasty eva punar āgacchatīty ayajñasaṃyuktaḥ kalpaḥ // (11.2) Par.?
mā naḥ śaṃso araruṣo dhūrtiḥ praṇaṅ martyasya / (12.1) Par.?
rakṣā ṇo brahmaṇaspate / (12.2) Par.?
yo revān yo amīvahā vasuvit puṣṭivardhanaḥ / (12.3) Par.?
sa naḥ siṣaktu yas turaḥ / (12.4) Par.?
pari te dūḍabho ratho 'smāṁ aśnotu viśvataḥ / (12.5) Par.?
yena rakṣasi dāśuṣaḥ // (12.6) Par.?
Duration=0.10989308357239 secs.