Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyupasthāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15987
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prātaravanekena prātar upastheyaḥ // (1.1) Par.?
adhiśrita unnīyamāne vā mamāgne varco vihaveṣv astv iti catasro japitvāpāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa pratiṣiktā arātayaḥ pratiṣiktā arātayaḥ pratiṣiktā arātaya iti trir bhūmau pratiṣicya kālāya vāṃ jaitriyāya vām audbhettriyāya vām avanenije sukṛtāya vām / (2.1) Par.?
idam ahaṃ duradmanyāṃ niṣplāvayāmi bhrātṛvyāṇāṃ sapatnānām ahaṃ bhūyāsam uttamaḥ / (2.2) Par.?
apāṃ maitrād ivodakam iti hastau prakṣālya śriyaṃ dhātar mayi dhehi śriyo mādhipatiṃ kuru / (2.3) Par.?
viśām īśāno maghavendro mā yaśasā nayad iti japitvātharvyuṣṭā devajūtā vīḍu chapathajambhanīḥ / (2.4) Par.?
āpo malam iva prāṇijann asmatsu śapathāṁ adhīty ācamyendriyāvatīm adyāhaṃ vācam udyāsaṃ dīrghaprāṇo 'cchinno 'dabdho gopāḥ / (2.5) Par.?
ajasraṃ daivyaṃ jyotiḥ sauparṇaṃ cakṣuḥ suśrutau karṇau devaśrutau karṇau keśā barhiḥ śikhā prastaro yathāsthānaṃ kalpayadhvaṃ śaṃ hṛdayāyādo mā mā hāsiṣṭeti yathāliṅgam aṅgāni saṃmṛśya // (2.6) Par.?
Duration=0.022528886795044 secs.