Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyupasthāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16018
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
adyā no deva savitaḥ prajāvat sāvīḥ saubhagaṃ / (1.1) Par.?
parā duḥṣvapniyaṃ suva / (1.2) Par.?
viśvāni deva savitar duritāni parā suva / (1.3) Par.?
yad bhadraṃ tan ma ā suva / (1.4) Par.?
anāgaso aditaye vayaṃ devasya savituḥ save / (1.5) Par.?
viśvā vāmāni dhīmahi / (1.6) Par.?
sa hi ratnāni dāśuṣe suvāti savitā bhagaḥ / (1.7) Par.?
taṃ citraṃ bhāgam īmahe / (1.8) Par.?
vāmam adya savitar vāmam u śvo dive dive vāmam asmabhyaṃ sāvīḥ saubhagam / (1.9) Par.?
vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma / (1.10) Par.?
dīkṣā tapo manaso mātariśvā bṛhaspatir vāco asyāḥ sa yoniḥ / (1.11) Par.?
vedāṃsi vidyā mayi santu cāravo 'gnīṣomā yaśo asmāsu dhattam / (1.12) Par.?
agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvatas pari virājyāsam ihaikavṛd ity upasthāyāgnes tṛṇāny apacinoti / (1.13) Par.?
tejasvīha brahmavarcasī bhavatīti vijñāyate // (1.14) Par.?
Duration=0.043574094772339 secs.