Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Travel, agnyupasthāna, travelling, making a journey

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16020
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pravatsyan saṃpreṣyaty agnīn samādhehīti // (1.1) Par.?
jvalata upatiṣṭhate // (2.1) Par.?
paśūn naḥ śaṃsya pāhi tān no gopāyāsmākaṃ punarāgamād ity āhavanīyam / (3.1) Par.?
prajāṃ no narya pāhi tāṃ no gopāyāsmākaṃ punarāgamād iti gārhapatyam / (3.2) Par.?
annaṃ no budhnya pāhi tan no gopāyāsmākaṃ punarāgamād ity anvāhāryapacanam // (3.3) Par.?
antarāgnī tiṣṭhañ japatīmān no mitrāvaruṇā gṛhān gopāyataṃ yuvam / (4.1) Par.?
avinaṣṭān avihṛtān pūṣainān abhirakṣatv āsmākaṃ punarāgamād iti // (4.2) Par.?
pūrvavad virāṭkramair upasthāyāśitvā pravasatham eṣyann āhāgnīn samādhehīti // (5.1) Par.?
jvalata upatiṣṭhate prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punarāgamād iti gārhapatyam / (6.1) Par.?
annaṃ me budhnya pāhi tan me gopāyāsmākaṃ punarāgamād ity anvāhāryapacanam / (6.2) Par.?
paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punarāgamād ity āhavanīyam // (6.3) Par.?
mama nāma prathamaṃ jātaveda iti ca // (7.1) Par.?
vāgyato 'bhipravrajati mā pragāma patho vayaṃ mā yajñād indra sominaḥ / (8.1) Par.?
māntaḥsthur no arātayaḥ / (8.2) Par.?
ud asmāṁ uttarān nayāgne ghṛtenāhuta / (8.3) Par.?
rāyaspoṣeṇa saṃsṛja prajayā ca bahūn kṛdhīti // (8.4) Par.?
ārād agnibhyo vācaṃ visṛjate // (9.1) Par.?
Duration=0.039986848831177 secs.