Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyupasthāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16025
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pravasan kāle vihāram abhimukho 'gnyupasthānaṃ japati // (1.1) Par.?
ihaiva san tatra sato vo agnayaḥ prāṇena vācā manasā bibharmi / (2.1) Par.?
tiro mā santam āyur mā prahāsīj jyotiṣā vo vaiśvānareṇopatiṣṭha iti yady anupasthāya pravased etayaivopatiṣṭhate // (2.2) Par.?
samidhaḥ kṛtvā pratyeti // (3.1) Par.?
yathā ha vā itaṃ pitaraṃ proṣivāṃsaṃ putrāḥ pratyādhāvanty evaṃ ha vā etam agnayaḥ pratyādhāvanti / (4.1) Par.?
sa śakalān dārūṇi vāharann eti yathaiva tat putrebhya āharann eti / (4.2) Par.?
tādṛk tad iti vijñāyate // (4.3) Par.?
ārād agnibhyo vācaṃ yacchati // (5.1) Par.?
yady enaṃ rājā pitācāryo vāntareṇāgnīn syāc chadirdarśe nainam ādriyeta // (6.1) Par.?
viśvadānīm ābharanto 'nātureṇa manasā / (7.1) Par.?
agne mā te prativeśā riṣāma / (7.2) Par.?
namas te astu mīḍhuṣe namas ta upasadvane / (7.3) Par.?
agne śumbhasva tanvaḥ saṃ mā rayyā sṛjety abhyaiti // (7.4) Par.?
agnīn samādhehīti // (8.1) Par.?
jvalata upatiṣṭhate // (9.1) Par.?
paśūn naḥ śaṃsyājūgupas tān naḥ punar dehīty āhavanīyam abhiprāṇyāgne sahasrākṣa śatamūrdhañchataṃ te prāṇāḥ sahasram apānāḥ / (10.1) Par.?
tvaṃ sāhasrasya rāya īśiṣe sahasradhārasya payasaḥ / (10.2) Par.?
tasya no rāsva tasya te bhakṣīya tasya te vayaṃ bhūyiṣṭhabhājo bhūyāsmety āhavanīyam // (10.3) Par.?
Duration=0.053389072418213 secs.