Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyupasthāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16038
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad āhur nāgnir upastheyaḥ kaḥ śreyāṃsaṃ viṣuptaṃ bodhayiṣyatīti / (1.1) Par.?
abhayaṃkarābhayaṃ me kuru svasti me 'stv abhayaṃ me astv ity eva brūyāt / (1.2) Par.?
pravatsyadupasthānam āgatopasthānaṃ cādhikṛtya vājasaneyinaḥ samāmananti // (1.3) Par.?
namo vo 'stu pravatsyāmi namo vo 'stu prāvātsyam iti bahvṛcāḥ // (2.1) Par.?
gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata emasi / (3.1) Par.?
ūrjaṃ bibhrad vaḥ suvaniḥ sumedhā gṛhān aimi manasā modamānaḥ / (3.2) Par.?
yeṣām adhyeti pravasan yeṣu saumanaso bahuḥ / (3.3) Par.?
gṛhān upahvayāmahe te no jānantu jānataḥ / (3.4) Par.?
upahūtā bhūridhanāḥ sakhāyaḥ svādusaṃmudaḥ / (3.5) Par.?
ariṣṭāḥ sarvapūruṣā gṛhā naḥ santu sarvadā / (3.6) Par.?
upahūtā iha gāva upahūtā ajāvayaḥ / (3.7) Par.?
atho annasya kīlāla upahūto gṛheṣu na iti gṛhān abhyeti // (3.8) Par.?
kṣemāya vaḥ śāntyai prapadye śivaṃ śagmaṃ śaṃyoḥ śaṃyor iti praviśati // (4.1) Par.?
ūrjaṃ bibhrad vaḥ sumanāḥ sumedhā gṛhān āgāṃ manasā modamānaḥ / (5.1) Par.?
irāṃ vahanto ghṛtam ukṣamāṇās teṣv ahaṃ sumanāḥ saṃviśāmīti praviśya japati / (5.2) Par.?
saṃviśan vā // (5.3) Par.?
Duration=0.035609006881714 secs.