Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): āgrayaṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14028
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
idaṃ śreyo 'vasānaṃ yad āgāṃ syone me dyāvāpṛthivī abhūtām / (1.1) Par.?
anamīvāḥ pradiśaḥ santu mahyam / (1.2) Par.?
gomad dhanavad aśvavat puruṣavaddhiraṇyavat suvīravat svāhety avasite juhoti // (1.3) Par.?
nāniṣṭvāgrayaṇenāhitāgnir navasyāśnīyāt // (2) Par.?
vrīhīṇāṃ yavānāṃ śyāmākānām ity agrapākasya yajeta // (3) Par.?
amāvāsyāyāṃ paurṇamāsyāṃ vā // (4) Par.?
āmāvāsyaṃ tantram // (5) Par.?
saptadaśa sāmidhenyaḥ // (6) Par.?
nirvapaṇakāla āgneyam aṣṭākapālaṃ nirvapati purāṇānāṃ vrīhīṇām // (7) Par.?
yathā dāntenādāntaṃ saṃyunakti tādṛk tad iti vijñāyate // (8) Par.?
yena yajñenertset kuryād eva tatrāgneyam aṣṭākapālam iti vijñāyate // (9) Par.?
navānām itarāṇy aindrāgnaṃ dvādaśakapālam āgnendraṃ vā vaiśvadevaṃ payasi caruṃ saumyaṃ śyāmākaṃ caruṃ dyāvāpṛthivyam ekakapālam // (10) Par.?
purastāt saumyād dyāvāpṛthivyam eke samāmananti // (11) Par.?
niruptaṃ havirupasannam aprokṣitaṃ bhavati / (12.1) Par.?
atha pañcājyānīr juhoti śatāyudhāya śatavīryāyeti // (12.2) Par.?
purastād vā sviṣṭakṛtaḥ // (13) Par.?
prokṣādi karma pratipadyate // (14) Par.?
ekam ulūkhalaṃ musalaṃ pratibījaṃ vā // (15) Par.?
sarveṣu haviṣkṛd avahananamantraḥ // (16) Par.?
tuṣopavapanam // (17) Par.?
uttamam opya vācaṃ visṛjate // (18) Par.?
eṣo 'nyeṣāṃ nānābījānāṃ samavetānāṃ kalpaḥ // (19) Par.?
alaṃkaraṇakāla ājyenaikakapālam abhipūrayati // (20) Par.?
āviḥpṛṣṭhaṃ vā kṛtvāsādayati // (21) Par.?
pracaraṇakāla uddhṛtya barhiṣadaṃ kṛtvā juhvām upastīryādhāyāśayam anvānīyābhighāryopāṃśu pracarati // (22) Par.?
Duration=0.059622049331665 secs.