Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): āgrayaṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16049
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sarvahutam aparyāvartayann ṛjuṃ pratiṣṭhitaṃ na hastena juhuyāt // (1.1) Par.?
yadi hutaḥ paryāvarteta sruco 'greṇa kalpayet // (2.1) Par.?
na pāṇinā // (3.1) Par.?
vare datte kalpayitavyaḥ // (4.1) Par.?
ādhāyābhighārya punarhotavya ity eke // (5.1) Par.?
api vā naikakapālaṃ kurvītājyena dyāvāpṛthivī yajeta // (6.1) Par.?
ye prācīnam ekāṣṭakāyā vatsā jāyante teṣāṃ prathamajaṃ dadāti / (7.1) Par.?
vāsaḥ śyāmāke // (7.2) Par.?
bhadrānnaḥ śreyaḥ samanaiṣṭa devā iti yajamānabhāgaṃ prāśnāti // (8.1) Par.?
sarveṣāṃ vā bhakṣāṇāṃ mantravatāṃ pratyāmnāyaḥ syāt // (9.1) Par.?
agniḥ prathamaḥ prāśnātu sa hi veda yathā haviḥ / (10.1) Par.?
śivā asmabhyam oṣadhīḥ kṛṇotu viśvacarṣaṇir iti śyāmākānām // (10.2) Par.?
siddham iṣṭiḥ saṃtiṣṭhate // (11.1) Par.?
api vāmāvāsyāyāṃ paurṇamāsyāṃ vāgrayaṇeṣṭim anvāyātayet // (12.1) Par.?
api vāmāvāsyāṃ paurṇamāsīṃ vā navair yajeta // (13.1) Par.?
api vāgnihotrīṃ vrīhistambaṃ yavastambaṃ vā grāsayitvā tasyāḥ payasā sāyaṃ prātar juhuyāt // (14.1) Par.?
api vā navānāṃ yavāgvā sāyaṃ prātar juhuyāt // (15.1) Par.?
api vā navānāṃ gārhapatye sthālīpākaṃ śrapayitvāhavanīye juhuyād āgrayaṇadevatābhyaḥ sviṣṭakṛccaturthābhyaḥ // (16.1) Par.?
api vā navānāṃ catuḥśarāvam odanaṃ paktvā caturo brāhmaṇān bhojayet // (17.1) Par.?
evaṃ yavair yajeta // (18.1) Par.?
tatrāgneyaśyāmākau na bhavataḥ // (19.1) Par.?
ya ūrdhvam ekāṣṭakāyā vatsā jāyante teṣāṃ prathamajaṃ dadāti / (20.1) Par.?
etam u tyaṃ madhunā saṃyutaṃ yavaṃ sarasvatyā adhi manāv acarkṛṣuḥ indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānava iti yajamānabhāgaṃ prāśnāti / (20.2) Par.?
sarveṣāṃ vā bhakṣāṇāṃ mantravatāṃ pratyāmnāyaḥ syāt // (20.3) Par.?
siddham iṣṭiḥ saṃtiṣṭhate // (21.1) Par.?
Duration=0.12282991409302 secs.