Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): āgrayaṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16054
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yadi nānātantrāṃ śyāmākeṣṭiṃ kurvīta śyāmākān uddhartavā iti saṃpreṣyati // (1.1) Par.?
tasyāḥ saptadaśa sāmidhenyaḥ // (2.1) Par.?
sadvantāv ājyabhāgau / (3.1) Par.?
virājau saṃyājye // (3.2) Par.?
tvam agne saprathā asi juṣṭo hotā vareṇyaḥ / (4.1) Par.?
tvayā yajñaṃ vitanvate / (4.2) Par.?
soma yās te mayobhuva iti sadvantau / (4.3) Par.?
preddho agna imo agna iti virājau // (4.4) Par.?
vāso dakṣiṇā dadhimantho madhumantho madhuparko madhugluntho babhrur vā piṅgalaḥ // (5.1) Par.?
siddham iṣṭiḥ saṃtiṣṭhate // (6.1) Par.?
haritayavaśākaśamīdhānyānāṃ navānāṃ phalānām aniṣṭe 'pi prāśane yāthākāmī // (7.1) Par.?
veṇuyavānām iṣṭim eke samāmananti // (8.1) Par.?
veṇuyaveṣu pakveṣu veṇuyavān uddhartavā iti saṃpreṣyati // (9.1) Par.?
tasyā etad eva tantram eṣā devatā // (10.1) Par.?
āgneyī maitrāvaruṇī prājāpatyā vā // (11.1) Par.?
sa pratnavad iti dve dhāyye catasra ājyabhāgayor daśa haviṣāṃ dve sviṣṭakṛtaḥ // (12.1) Par.?
vrīhibhir iṣṭvā vrīhibhir eva yajetā yavebhyo darśapūrṇamāsāv evaṃ yavair ā vrīhibhyo 'pi vā vrīhibhir evobhayatraite ha vai sūpacaratamā bhavantīti bahvṛcabrāhmaṇam // (13.1) Par.?
varṣāsu śyāmākair yajeta śaradi vrīhibhir vasante yavair yathartu veṇuyavair iti vijñāyate // (14.1) Par.?
Duration=0.043616056442261 secs.