Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): anuyāja, after-offering, iḍā, upayāja

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13694
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atreḍāyā niravadānam eke samāmananti // (1) Par.?
avāntareḍām avadyati // (2) Par.?
meda upastīrya medasābhighārayati // (3) Par.?
yaṃ kāmayetāpaśuḥ syād ity amedaskaṃ tasmā ity uktam // (4) Par.?
upahūtāṃ maitrāvaruṇaṣaṣṭhā bhakṣayanti / (5.1) Par.?
pratiprasthātā saptamaḥ // (5.2) Par.?
vaniṣṭhum agnīdhe ṣaḍavattaṃ sampādayati // (6) Par.?
adhyūdhnīṃ hotre harati // (7) Par.?
agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati // (8) Par.?
āgnīdhrād aupayajān aṅgārān āharati / (9.1) Par.?
hotrīya upayajati // (9.2) Par.?
śāmitrān nirūḍhapaśubandha uttarasyāṃ vediśroṇyām // (10) Par.?
gudakāṇḍam ekādaśadhā tiryak chittvāsaṃbhindann aparyāvartayann anūyājānāṃ vaṣaṭkṛte vaṣaṭkṛta ekaikaṃ gudakāṇḍaṃ pratiprasthātā hastena juhoti samudraṃ gaccha svāhety etaiḥ pratimantram // (11) Par.?
sarvāṇi hutvādbhyas tvauṣadhībhya iti barhiṣi lepaṃ nimṛjya mano me hārdi yaccheti japati / (12.1) Par.?
pṛṣadājyaṃ juhvām ānīya pṛṣadājyadhānīm upabhṛtaṃ kṛtvā tenaikādaśānūyājān yajati // (12.2) Par.?
devebhyaḥ preṣyeti prathamaṃ saṃpreṣyati / (13.1) Par.?
preṣya preṣyetītarān // (13.2) Par.?
tān yajamānaḥ prākṛtair anumantrayate // (14) Par.?
Duration=0.054772138595581 secs.