Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 15866
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prānyāni pātrāṇi yujyante nānyāni // (1) Par.?
yāni parācīnāni prayujyante 'mum eva tair lokam abhijayati // (2) Par.?
parāṅ iva hy asau lokaḥ // (3) Par.?
yāni punaḥ prayujyanta imam eva tair lokam abhijayati // (4) Par.?
punaḥpunar iva hy ayaṃ lokaḥ // (5) Par.?
prānyāni pātrāṇi yujyante nānyāni // (6) Par.?
yāni parācīnāni prayujyante tāny anv oṣadhayaḥ parābhavanti // (7) Par.?
yāni punaḥ prayujyante tāny anv oṣadhayaḥ punar ābhavanti // (8) Par.?
prānyāni pātrāṇi yujyante nānyāni // (9) Par.?
yāni parācīnāni prayujyante tāny anv āraṇyāḥ paśavo 'raṇyam apayanti // (10) Par.?
yāni punaḥ prayujyante tāny anv grāmyāḥ paśavo grāmam upāvayanti // (11) Par.?
yo vai grahāṇāṃ nidānaṃ veda nidānavān bhavati // (12) Par.?
ājyam iti uktham // (13) Par.?
tad vai grahāṇāṃ nidānam // (14) Par.?
yad upāṃśu śaṃsati tad upāṃśvantaryāmayoḥ // (15) Par.?
yad uccais tad itareṣāṃ grahāṇām // (16) Par.?
etad vai grahāṇāṃ nidānam // (17) Par.?
ya evaṃ veda nidānavān bhavati // (18) Par.?
yo vai grahāṇām mithunaṃ veda pra prajayā paśubhir mithunair jāyate // (19) Par.?
sthālībhir anye grahā gṛhyante vāyavyair anye // (20) Par.?
etad vai grahāṇām mithunam // (21) Par.?
ya evaṃ veda pra prajayā paśubhir mithunair jāyate // (22) Par.?
indras tvaṣṭuḥ somam abhīṣahāpibat // (23) Par.?
sa viṣvaṅ vyārcchat // (24) Par.?
sa ātmann āramaṇaṃ nāvindat // (25) Par.?
sa etān anusavanam puroḍāśān apaśyat // (26) Par.?
tān niravapat // (27) Par.?
tair vai sa ātmann āramaṇam akuruta // (28) Par.?
tasmād anusavanam puroḍāśā nirupyante // (29) Par.?
tasmād anusavanam puroḍāśānām prāśnīyāt // (30) Par.?
ātmann evāramaṇaṃ kurute // (31) Par.?
nainaṃ somo 'tipavate // (32) Par.?
brahmavādino vadanti // (33) Par.?
narcā na yajuṣā paṅktir āpyate // (34) Par.?
atha kiṃ yajñasya pāṅktatvam iti // (35) Par.?
dhānāḥ karambhaḥ parivāpaḥ puroḍāśaḥ payasyā tena paṅktir āpyate // (36) Par.?
tad yajñasya pāṅktatvam // (37) Par.?
Duration=0.29920697212219 secs.