UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 15866
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prānyāni pātrāṇi yujyante nānyāni // (1)
Par.?
yāni parācīnāni prayujyante 'mum eva tair lokam abhijayati // (2)
Par.?
parāṅ iva hy asau lokaḥ // (3)
Par.?
yāni punaḥ prayujyanta imam eva tair lokam abhijayati // (4)
Par.?
punaḥpunar iva hy ayaṃ lokaḥ // (5)
Par.?
prānyāni pātrāṇi yujyante nānyāni // (6)
Par.?
yāni parācīnāni prayujyante tāny anv oṣadhayaḥ parābhavanti // (7)
Par.?
yāni punaḥ prayujyante tāny anv oṣadhayaḥ punar ābhavanti // (8)
Par.?
prānyāni pātrāṇi yujyante nānyāni // (9)
Par.?
yāni parācīnāni prayujyante tāny anv āraṇyāḥ paśavo 'raṇyam apayanti // (10)
Par.?
yāni punaḥ prayujyante tāny anv grāmyāḥ paśavo grāmam upāvayanti // (11)
Par.?
yo vai grahāṇāṃ nidānaṃ veda nidānavān bhavati // (12)
Par.?
ājyam iti uktham // (13)
Par.?
tad vai grahāṇāṃ nidānam // (14)
Par.?
yad upāṃśu śaṃsati tad upāṃśvantaryāmayoḥ // (15) Par.?
yad uccais tad itareṣāṃ grahāṇām // (16)
Par.?
etad vai grahāṇāṃ nidānam // (17)
Par.?
ya evaṃ veda nidānavān bhavati // (18)
Par.?
yo vai grahāṇām mithunaṃ veda pra prajayā paśubhir mithunair jāyate // (19)
Par.?
sthālībhir anye grahā gṛhyante vāyavyair anye // (20)
Par.?
etad vai grahāṇām mithunam // (21)
Par.?
ya evaṃ veda pra prajayā paśubhir mithunair jāyate // (22)
Par.?
indras tvaṣṭuḥ somam abhīṣahāpibat // (23)
Par.?
sa viṣvaṅ vyārcchat // (24)
Par.?
sa ātmann āramaṇaṃ nāvindat // (25)
Par.?
sa etān anusavanam puroḍāśān apaśyat // (26)
Par.?
tān niravapat // (27)
Par.?
tair vai sa ātmann āramaṇam akuruta // (28)
Par.?
tasmād anusavanam puroḍāśā nirupyante // (29)
Par.?
tasmād anusavanam puroḍāśānām prāśnīyāt // (30)
Par.?
ātmann evāramaṇaṃ kurute // (31)
Par.?
nainaṃ somo 'tipavate // (32)
Par.?
brahmavādino vadanti // (33)
Par.?
narcā na yajuṣā paṅktir āpyate // (34)
Par.?
atha kiṃ yajñasya pāṅktatvam iti // (35)
Par.?
dhānāḥ karambhaḥ parivāpaḥ puroḍāśaḥ payasyā tena paṅktir āpyate // (36)
Par.?
tad yajñasya pāṅktatvam // (37)
Par.?
Duration=0.29920697212219 secs.