Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15622
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kāṇḍāt kāṇḍāt prarohantīti dvābhyāṃ dūrveṣṭakāṃ saloṣṭaṃ haritaṃ dūrvāstambam apracchinnāgraṃ yathāsyopahitasya svayamātṛṇṇāyām agraṃ prāpnuyād iti // (1.1) Par.?
prabāhug iṣṭakāyāṃ hiraṇyaśakalāv adhyūhya yās te agne sūrye ruca iti dvābhyāṃ vāmabhṛtam // (2.1) Par.?
virāḍ jyotir iti tisro retaḥsicaḥ // (3.1) Par.?
tāsāṃ dve prathamāyāṃ cityāṃ yūna upadadhyāt / (4.1) Par.?
sarvā madhyamāyām vivayasaḥ / (4.2) Par.?
ekāṃ prathamāyām ekām uttamāyāṃ sthavirasya // (4.3) Par.?
anyatarām upadadhyād dveṣyasya // (5.1) Par.?
yajuṣemāṃ cāmūṃ copadadhāti / (6.1) Par.?
manasā madhyamām // (6.2) Par.?
bṛhaspatis tvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam // (7.1) Par.?
agner yāny asīti dve saṃyānyau // (8.1) Par.?
madhuś ca mādhavaś ceti dve ṛtavye samānatayādevate // (9.1) Par.?
sarvāsv ṛtavyāsv avakām anūpadadhāti // (10.1) Par.?
avakāsu sādayatīty eke // (11.1) Par.?
aṣāḍhāsīti dvābhyām aṣāḍhām upariṣṭāllakṣmāṇam // (12.1) Par.?
yaṃ kāmayeta vasīyānt syād ity uttaralakṣmāṇaṃ tasyety uktam // (13.1) Par.?
gharmeṣṭakām upadhāya kulāyinīm // (14.1) Par.?
tayoḥ pravargye mantrau // (15.1) Par.?
Duration=0.046271085739136 secs.