Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sattra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13273
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prathame māsi pṛṣṭhāny upayanti madhyama upayanty uttama upayanti / (1.1) Par.?
tad āhuḥ / (1.2) Par.?
yāṃ vai trir ekasyāhna upasīdanti dahraṃ vai sāparābhyāṃ dohābhyāṃ duhe 'tha kutaḥ sā dhokṣyate yāṃ dvādaśa kṛtva upasīdantīti / (1.3) Par.?
saṃvatsaraṃ sampādyottame māsi sakṛt pṛṣṭhāny upeyuḥ / (1.4) Par.?
tad yajamānā yajñam paśūn avarundhate / (1.5) Par.?
samudraṃ vai // (1.6) Par.?
ete 'navāram apāram praplavante ye saṃvatsaram upayanti / (2.1) Par.?
yad bṛhadrathaṃtare anvarjeyur yathā madhye samudrasya plavam anvarjeyus tādṛk tat / (2.2) Par.?
anutsargam bṛhadrathaṃtarābhyām itvā pratiṣṭhāṃ gacchanti / (2.3) Par.?
sarvebhyo vai kāmebhyaḥ saṃdhir duhe / (2.4) Par.?
tad yajamānāḥ sarvān kāmān avarundhate // (2.5) Par.?
Duration=0.019821882247925 secs.