Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15656
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gūrdo 'si gūrdāya tvā gūrdebhyas tvā gūrde sīda / (1.1) Par.?
kṣatraṃ pāhi kṣatraṃ pinva kṣatraṃ jinva kṣatraṃ yaccha kṣatraṃ dṛṃha kṣatram asi kṣatrāya tvā kṣatrebhyas tvā kṣatre sīda / (1.2) Par.?
viśveṣu tvā pārthiveṣu sādayāmi / (1.3) Par.?
viśveṣu tvāntarikṣeṣu sādayāmi / (1.4) Par.?
viśveṣu tvā divyeṣu sādayāmi / (1.5) Par.?
viśveṣu tvā deveṣu sādayāmi / (1.6) Par.?
viśvāsu tvāpsu sādayāmi / (1.7) Par.?
viśvāsu tvauṣadhīṣu sādayāmi / (1.8) Par.?
viśveṣu tvā vanaspatiṣu sādayāmi / (1.9) Par.?
viśvāsu tvā dikṣu sādayāmi / (1.10) Par.?
divi sīda / (1.11) Par.?
svarjid asi pṛtanājid asi bhūrijid asy abhijid asi viśvajid asi sarvajid asi satrājid asi dhanajid asi bhrāḍ asi vibhrāḍ asi prabhrāḍ asi / (1.12) Par.?
sapatnahanaṃ tvā vajraṃ sādayāmi / (1.13) Par.?
abhimātihanaṃ tvā vajraṃ sādayāmi / (1.14) Par.?
arātihanaṃ tvā vajraṃ sādayāmi / (1.15) Par.?
yātuhanaṃ tvā vajraṃ sādayāmi / (1.16) Par.?
piśācahanaṃ tvā vajraṃ sādayāmi / (1.17) Par.?
rakṣohaṇaṃ tvā vajraṃ sādayāmi / (1.18) Par.?
śatruhaṇam amitrahaṇaṃ bhrātṛvyahaṇam asurahaṇaṃ tvendraṃ vajraṃ sādayāmi / (1.19) Par.?
udvad asy uditir asy udyaty asy ākramamāṇāsy ākrāmanty asy ākrāntir asi saṃkramamāṇāsi saṃkrāmanty asi saṃkrāntir asi svargyāsi svar asi / (1.20) Par.?
iṣi sīdorji sīda bhage sīda draviṇe sīda subhūte sīda pṛthivyā yajñiye sīda viṣṇoḥ pṛṣṭhe sīdeḍāyāḥ pade sīda ghṛtavati sīda pinvamāne sīda // (1.21) Par.?
Duration=0.03371000289917 secs.