Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana, bricks

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15660
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛtaṃ ca stha satyaṃ ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi / (1.1) Par.?
cakṣuṣe vām / (1.2) Par.?
mandarā sthābhibhuvo viśveṣāṃ vo devānāṃ devatābhir gṛhṇāmi / (1.3) Par.?
sapatnaghnīś ca sthābhimātighnīś ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi / (1.4) Par.?
retase vām / (1.5) Par.?
adhipati sthaujasvān ādityānāṃ vo devānāṃ devatābhir gṛhṇāmi / (1.6) Par.?
rakṣoghnīś ca sthārātighnīś ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi / (1.7) Par.?
prajābhyo vām / (1.8) Par.?
kṣatrabhṛta sthaujasvinīr mitrāvaruṇayor vo brahmaṇā devatābhir gṛhṇāmi / (1.9) Par.?
vasu ca stha vāmaṃ ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi / (1.10) Par.?
tejase vām / (1.11) Par.?
vrajakṣita sthordhvaśrito bṛhaspater vo brahmaṇā devatābhir gṛhṇāmi / (1.12) Par.?
bhūtaṃ ca stha bhavyaṃ ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi / (1.13) Par.?
varcase vām iti kumbheṣṭakānāṃ grahaṇasādanapratyasanāḥ // (1.14) Par.?
hiraṇyavarṇā ity upahitā abhimantrayate // (2.1) Par.?
divi śrayasveti bārhaspatyaṃ naivāraṃ payasi caruṃ madhye kumbheṣṭakānām upadadhāti // (3.1) Par.?
sam anyā yantīty eṣā / (4.1) Par.?
hiraṇyavarṇaḥ sa hiraṇyasaṃdṛg apāṃ patiḥ sed u hiraṇyavarṇaḥ / (4.2) Par.?
hiraṇyayāt pari yoner niṣadyā hiraṇyadā dadaty annam asmā ity etābhyāṃ ca naivāram // (4.3) Par.?
trivṛt te agne śiras tan me agne śiraḥ / (5.1) Par.?
pañcadaśau te agne bāhū tau me agne bāhū / (5.2) Par.?
saptadaśas te agna ātmā sa me agna ātmā / (5.3) Par.?
ekaviṃśau te agne ūrū tau me agne ūrū / (5.4) Par.?
triṇavau te agne aṣṭhīvantau tau me agne aṣṭhīvantau / (5.5) Par.?
trayastriṃśaṃ te agne pratiṣṭhānaṃ tan me agne pratiṣṭhānam ity etāḥ śirasi pakṣayor madhye pucche vopadadhāti // (5.6) Par.?
trivṛt te agne śiras tena mā pāhīti saṃnamayaṃs tāṃ tām upatiṣṭhate yajamānaḥ // (6.1) Par.?
tvām agne vṛṣabham ity ṛṣabham upadhāya lokaṃ pṛṇa tā asya sūdadohasa ity aviśiṣṭam aparimitābhir lokaṃpṛṇābhiḥ pracchādayati // (7.1) Par.?
sarvān varṇān iṣṭakānāṃ kuryād iti // (8.1) Par.?
Duration=0.041453123092651 secs.