Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): hiṅ, hiṃkāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12224
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
taṃ vā etaṃ hiṅkāraṃ him bhā iti hiṃkurvanti / (1.1) Par.?
śrīr vai bhāḥ / (1.2) Par.?
asau vā ādityo bhā iti // (1.3) Par.?
etaṃ ha vā etaṃ nyaṅgam anu garbha iti / (2.1) Par.?
yad bha iti strīṇām prajananaṃ nigacchati tasmāt tato brāhmaṇa ṛṣikalpo jāyate 'tivyādhī rājanyaḥ śūraḥ // (2.2) Par.?
etaṃ ha vā etaṃ nyaṅgam anu vṛṣabha iti / (3.1) Par.?
yad bha iti nigacchati tasmāt tataḥ puṇyo balīvardo duhānā dhenur ukṣā daśavājī jāyante // (3.2) Par.?
etaṃ ha vā etaṃ nyaṅgam anu gardabha iti / (4.1) Par.?
yad bha iti nigacchati tasmāt sa pāpīyāñchreyasīṣu carati tasmād asya pāpīyasaḥ śreyo jāyate 'śvataro vāśvatarī vā // (4.2) Par.?
etaṃ ha vā etaṃ nyaṅgam anu kubhra iti / (5.1) Par.?
yad bha iti nigacchati tasmāt so 'nāryaḥ sann api rājñaḥ prāpnoti // (5.2) Par.?
taṃ haitam eke hiṅkāraṃ him bhā ovā iti bahirdheva hiṃkurvanti / (6.1) Par.?
bahirdheva vai śrīḥ / (6.2) Par.?
śrīr vai sāmno hiṅkāra iti // (6.3) Par.?
sa ya enaṃ tatra brūyād bahirdhā nvā ayaṃ śriyam adhita pāpīyān bhaviṣyati / (7.1) Par.?
sa yadā vai mriyate 'thāgnau prāsto bhavati / (7.2) Par.?
kṣipre bata mariṣyaty agnāv enam prāsiṣyantīti tathā haiva syāt // (7.3) Par.?
tasmād u haitaṃ hiṅkāraṃ hiṃ vo ity antar ivaivātmann arjayet / (8.1) Par.?
tathā ha na bahirdhā śriyaṃ kurute sarvam āyur eti // (8.2) Par.?
Duration=0.17433595657349 secs.