UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12224
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
taṃ vā etaṃ hiṅkāraṃ him bhā iti hiṃkurvanti / (1.1)
Par.?
śrīr vai bhāḥ / (1.2)
Par.?
asau vā ādityo bhā iti // (1.3)
Par.?
etaṃ ha vā etaṃ nyaṅgam anu garbha iti / (2.1)
Par.?
yad bha iti strīṇām prajananaṃ nigacchati tasmāt tato brāhmaṇa ṛṣikalpo jāyate 'tivyādhī rājanyaḥ śūraḥ // (2.2)
Par.?
etaṃ ha vā etaṃ nyaṅgam anu vṛṣabha iti / (3.1)
Par.?
yad bha iti nigacchati tasmāt tataḥ puṇyo balīvardo duhānā dhenur ukṣā daśavājī jāyante // (3.2)
Par.?
etaṃ ha vā etaṃ nyaṅgam anu gardabha iti / (4.1)
Par.?
yad bha iti nigacchati tasmāt sa pāpīyāñchreyasīṣu carati tasmād asya pāpīyasaḥ śreyo jāyate 'śvataro vāśvatarī vā // (4.2)
Par.?
etaṃ ha vā etaṃ nyaṅgam anu kubhra iti / (5.1)
Par.?
yad bha iti nigacchati tasmāt so 'nāryaḥ sann api rājñaḥ prāpnoti // (5.2)
Par.?
taṃ haitam eke hiṅkāraṃ him bhā ovā iti bahirdheva hiṃkurvanti / (6.1)
Par.?
bahirdheva vai śrīḥ / (6.2)
Par.?
śrīr vai sāmno hiṅkāra iti // (6.3) Par.?
sa ya enaṃ tatra brūyād bahirdhā nvā ayaṃ śriyam adhita pāpīyān bhaviṣyati / (7.1)
Par.?
sa yadā vai mriyate 'thāgnau prāsto bhavati / (7.2)
Par.?
kṣipre bata mariṣyaty agnāv enam prāsiṣyantīti tathā haiva syāt // (7.3)
Par.?
tasmād u haitaṃ hiṅkāraṃ hiṃ vo ity antar ivaivātmann arjayet / (8.1)
Par.?
tathā ha na bahirdhā śriyaṃ kurute sarvam āyur eti // (8.2)
Par.?
Duration=0.17433595657349 secs.