Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana, altar, vedi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13197
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lekhādhikāro bhavati vijñāyate ca // (1.1) Par.?
yā dakṣiṇāvṛtas tā dakṣiṇata upadadhyāt / (2.1) Par.?
savyāvṛta uttarataḥ / (2.2) Par.?
ṛjulekhāḥ paścāt purastāc ca / (2.3) Par.?
tryālikhitā madhye // (2.4) Par.?
citau hiraṇyaṃ nidhāya cittim acittim iti citikᄆptyābhimṛśati // (3.1) Par.?
yat te 'citaṃ yad u citaṃ te agne yad ūnaṃ yad vātrātiriktam / (4.1) Par.?
viśve devā aṅgirasaś cinavann ādityās te citim āpūrayantu / (4.2) Par.?
yās te agne samidhaḥ / (4.3) Par.?
cittim acittim / (4.4) Par.?
vayam agne dhanavantaḥ syāmālaṃ yajñāyota dakṣiṇāyai / (4.5) Par.?
grāvā vaded abhi somasyāṃśunendraṃ śikṣemendunā sutena / (4.6) Par.?
rāyaspoṣaṃ no dhehi jātaveda ūrjo bhāgaṃ madhumat sūnṛtāvat / (4.7) Par.?
dadhāma yajñaṃ sunavāma somaṃ yajñena tvām upaśikṣema śakra / (4.8) Par.?
īśānaṃ tvā śuśrumo vayaṃ dhanānāṃ dhanapate gomad agne / (4.9) Par.?
aśvāvad bhūri puṣṭaṃ hiraṇyavad annam adhyehi mahyam / (4.10) Par.?
duhāṃ te dyauḥ pṛthivī payo 'jagaras tvā sodako visarpatu / (4.11) Par.?
prajāpatinātmānam āprīṇe rikto ma ātmā / (4.12) Par.?
yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa / (4.13) Par.?
tasmai rudrāya namo astu devā ity etābhiḥ svayaṃcityābhimṛśati // (4.14) Par.?
uttarataḥ kṛṣṇo 'śvas tiṣṭhati / (5.1) Par.?
śyāvo vā // (5.2) Par.?
tam ālabhya cātvālāt purīṣam āhṛtya pṛṣṭo divīti vaiśvānaryarcā citāv anuvyūhati // (6.1) Par.?
sā citir bhavati // (7.1) Par.?
Duration=0.051152944564819 secs.