Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15670
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yo apsv antar agnir yo vṛtre yaḥ puruṣe yo aśmani / (1.1) Par.?
ya āviveśa bhuvanāni viśvā tebhyo agnibhyo hutam astv etat / (1.2) Par.?
yaḥ some antar yo goṣv antar vayāṃsi ya āviveśa yo mṛgeṣu / (1.3) Par.?
ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat / (1.4) Par.?
pṛṣṭo divīty eṣā / (1.5) Par.?
yenendrasya rathaṃ saṃbabhūvur yo vaiśvānara uta vaiśvadevyaḥ / (1.6) Par.?
dhīro yaḥ śakraḥ paribhūr adābhyas tebhyo agnibhyo hutam astv etat / (1.7) Par.?
yaṃ hutādam agniṃ yam u kāmam āhur yaṃ dātāraṃ pratigrahītāram āhuḥ / (1.8) Par.?
yo devānāṃ devatamas tapojās tebhyo agnibhyo hutam astv etat / (1.9) Par.?
ukṣānnāya vaśānnāyety etābhiḥ ṣaḍbhiś citiṃ citim upadhāyābhijuhoti // (1.10) Par.?
agne bhūrīṇīty āgneyyā dhāmacchadā citiṃ citim upadhāyābhijuhoti // (2.1) Par.?
upatiṣṭhata ity eke // (3.1) Par.?
āgneyyā gāyatryā prathamāṃ citim abhimṛśed ity uktam // (4.1) Par.?
agne devāṁ ihā vaha jajñāno vṛktabarhiṣe / (5.1) Par.?
asi hotā na īḍyaḥ / (5.2) Par.?
aganma mahā manasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe / (5.3) Par.?
citrabhānū rodasī antarurvī svāhutaṃ viśvataḥ pratyañcam / (5.4) Par.?
medhākāraṃ vidathasya prasādhanam agniṃ hotāraṃ paribhūtamaṃ matim / (5.5) Par.?
tvām arbhasya haviṣaḥ samānam it tvāṃ maho vṛṇate naro nānyaṃ tvat / (5.6) Par.?
manuṣvat tvā nidhīmahi manuṣvat samidhīmahi / (5.7) Par.?
agne manuṣvad aṅgiro devān devāyate yaja / (5.8) Par.?
agnir hi vājinaṃ viśe dadāti viśvacarṣaṇiḥ / (5.9) Par.?
agnī rāye svābhuvaṃ sa prīto yāti vāryam iṣaṃ stotṛbhya ā bharety etā āmnātā bhavanti // (5.10) Par.?
ṣaḍ upasadaḥ // (6.1) Par.?
dvyahaṃ dvyaham ekaikenopasanmantreṇa juhoti // (7.1) Par.?
anūpasadam agniṃ cinoti dvyaham // (8.1) Par.?
uttamā citiḥ // (9.1) Par.?
trīṇi catustanāni vratāni / (10.1) Par.?
trīṇi tristanāni / (10.2) Par.?
trīṇi dvistanāni / (10.3) Par.?
ekam ekastanam // (10.4) Par.?
āparāhṇikībhyāṃ pracarya śvetam aśvaṃ pariṇīya vasanti vasanti // (11.1) Par.?
Duration=0.075159072875977 secs.