Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): alcohol, vājapeya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15672
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaradi vājapeyena yajeta brāhmaṇo rājanyo varddhikāmaḥ // (1.1) Par.?
nityavad eke samāmananti // (2.1) Par.?
prajāpatim āpnoti // (3.1) Par.?
tasya ṣoḍaśivatkalpaḥ // (4.1) Par.?
sarvaḥ saptadaśo bhavati // (5.1) Par.?
saptadaśa dīkṣāḥ / (6.1) Par.?
tisra upasadaḥ / (6.2) Par.?
ekaviṃśīṃ prasutaḥ // (6.3) Par.?
trayodaśa vā dīkṣāḥ / (7.1) Par.?
tisra upasadaḥ / (7.2) Par.?
saptadaśīṃ prasutaḥ // (7.3) Par.?
saptadaśāratnir bailvo yūpaḥ khādiro vā tūparaś caturaśro godhūmapiṣṭacaṣālo godhūmakalāpī vā // (8.1) Par.?
yat prāg upasadbhyas tasmin kṛte pratiprasthātā surāyāḥ kalpena surāṃ saṃdadhāti // (9.1) Par.?
parisrud bhavati // (10.1) Par.?
kharakāle pratiprasthātā dakṣiṇasya havirdhānasyādhastāt paścād akṣaṃ surāgrahārthaṃ dvitīyaṃ kharaṃ karoti // (11.1) Par.?
raśanākāle saptadaśabhir vāsobhir yūpaṃ veṣṭayati // (12.1) Par.?
pātrasaṃsādanakāle aindram atigrāhyapātraṃ prayujya tatsamīpe pañcaindrāṇy atigrāhyapātrāṇi prayunakti // (13.1) Par.?
teṣāṃ pūrveṇa kalpo vyākhyātaḥ // (14.1) Par.?
ṣoḍaśipātraṃ prayujya tatsamīpe saptadaśa prājāpatyāṇi somagrahapātrāṇi prayunakti // (15.1) Par.?
teṣāṃ ṣoḍaśipātravatkalpaḥ // (16.1) Par.?
aparasmin khare pratiprasthātā saptadaśopayāmān mṛnmayāni surāgrahapātrāṇi prayunakti // (17.1) Par.?
Duration=0.045629024505615 secs.