Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, vājapeya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15674
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
grahakāla aindram atigrāhyaṃ gṛhītvopayāmagṛhīto 'si nṛṣadaṃ tveti pañcaindrān atigrāhyān gṛhṇāti // (1.1) Par.?
teṣāṃ pūrvavat kalpaḥ // (2.1) Par.?
ṣoḍaśinaṃ gṛhītvāyā viṣṭhā janayan karvarāṇīti saptadaśa prājāpatyān somagrahān gṛhṇāti // (3.1) Par.?
teṣāṃ pūrvavat kalpaḥ // (4.1) Par.?
kuvid aṅgety aparasmin khare pratiprasthātā saptadaśabhir upayāmaiḥ surāgrahān gṛhṇāti // (5.1) Par.?
viparīte grahaṇyāv eke samāmananti // (6.1) Par.?
vyatiṣaṅgaṃ somagrahaiḥ surāgrahān gṛhṇāti // (7.1) Par.?
pūrvo 'dhvaryur gṛhṇāti / (8.1) Par.?
jaghanyaḥ pratiprasthātā // (8.2) Par.?
puro 'kṣaṃ somagrahān sādayati / (9.1) Par.?
paścād akṣaṃ surāgrahān // (9.2) Par.?
deva savitaḥ prasuveti savanādau savanādau juhoti / (10.1) Par.?
karmaṇaḥ karmaṇo vā purastāt // (10.2) Par.?
hiraṇyamālina ṛtvijaḥ sutye 'hani pracaranti // (11.1) Par.?
paśukāle trīn kratupaśūn upākṛtya mārutīṃ vaśām upākaroti / (12.1) Par.?
sārasvatīṃ ca meṣīm apannadatīm // (12.2) Par.?
sārasvataṃ meṣam upākṛtya saptadaśa prājāpatyān paśūn upākaroti śyāmāṃs tūparān ekarūpān // (13.1) Par.?
paryagnikṛtānāṃ sārasvatyantān pūrvān ālabhante // (14.1) Par.?
sārasvataprabhṛtīn uttarān dhārayanti // (15.1) Par.?
pratipaśu barhiṣīty uktam // (16.1) Par.?
prāṅ māhendrāt kṛtvā mādhyaṃdinīyān vā puroḍāśān nirupya sārasvatasya paśupuroḍāśaṃ nirupya bārhaspatyaṃ naivāraṃ saptadaśaśarāvaṃ caruṃ nirvapati / (17.1) Par.?
dvādaśa mantreṇa / (17.2) Par.?
tūṣṇīm itarāṇi // (17.3) Par.?
payasi śrapayati // (18.1) Par.?
dākṣiṇau homau hutvā // (19.1) Par.?
Duration=0.076222896575928 secs.