Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vājapeya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15676
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indrasya vajro 'sīti ratham upāvahṛtyāpsv antar ity aśvān apsu snāpayanti // (1.1) Par.?
apāṃ napād iti rarāṭāni pratimārṣṭi // (2.1) Par.?
vāyur vā tvā manur vā tveti praṣṭivāhinaṃ rathaṃ yunakti / (3.1) Par.?
tūṣṇīm itarān ṣoḍaśa rathān // (3.2) Par.?
dakṣiṇākāle saptadaśa rathān dadāti / (4.1) Par.?
saptadaśānāṃsi saptadaśāśvān saptadaśa hastinaḥ saptadaśa niṣkān saptadaśa dāsyaḥ saptadaśājāḥ saptadaśāvīḥ saptadaśa vāsāṃsi saptadaśa gavāṃ śatāni // (4.2) Par.?
athaikeṣām / (5.1) Par.?
saptadaśa gavāṃ śatāni dadāti / (5.2) Par.?
saptadaśānāṃsi yuktāni saptadaśāśvarathān saptadaśa hastinaḥ saptadaśa niṣkān saptadaśa dāsyaḥ saptadaśa dundubhīn // (5.3) Par.?
eṣa āpto vājapeyaḥ // (6.1) Par.?
atha kuruvājapeyaḥ // (7.1) Par.?
vayaso vayasaḥ saptadaśa saptadaśāni dadāti // (8.1) Par.?
ekahāyanaprabhṛty ā pañcahāyanebhyo vayāṃsi // (9.1) Par.?
anudiṣṭāsu dakṣiṇāsu yajuryuktam adhvaryave dadāti // (10.1) Par.?
śeṣaḥ sādhāraṇaḥ // (11.1) Par.?
agreṇāhavanīyam udīcaḥ prāco vā rathān avasthāpayanti // (12.1) Par.?
teṣāṃ dakṣiṇo yajuryuktaḥ // (13.1) Par.?
agreṇāgnīdhraṃ rājaputro 'vasthāya saptadaśa pravyādhān iṣum asyati // (14.1) Par.?
yatra jaghanyaṃ nipatati tatraudumbarīṃ kāṣṭhāṃ lakṣaṇaṃ minoti // (15.1) Par.?
Duration=0.049310922622681 secs.