Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vājapeya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15682
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā mā vājasya prasavo jagamyād iti pratyāsṛteṣu hutvā punar naivāram avaghrāpayati / (1.1) Par.?
sasṛvāṃsa iti lepāṃś ca nimārṣṭi // (1.2) Par.?
iyaṃ vaḥ sā satyā saṃdhābhūd iti dundubhivimocanīyaṃ homaṃ juhoti // (2.1) Par.?
sevān vopaspṛśati // (3.1) Par.?
kṛṣṇalaṃ kṛṣṇalaṃ vājasṛdbhyaḥ prayacchati // (4.1) Par.?
tāni pratyādāya brahmaṇe dadāti / (5.1) Par.?
madhuṣṭhālaṃ ca sauvarṇaṃ śatamānasya kṛtam // (5.2) Par.?
atra māhendrasya stotram upākaroti // (6.1) Par.?
aprastute kṣatrasyolbam asīti tārpyaṃ yajamānaḥ paridhatte // (7.1) Par.?
kṣatrasya yonir asīti darbhamayaṃ patnī // (8.1) Par.?
jāya ehīti yajamānaḥ patnīm āmantrayate // (9.1) Par.?
rohāva hītītarā pratyāha // (10.1) Par.?
trir āmantrayate / (11.1) Par.?
triḥ pratyāha // (11.2) Par.?
ahaṃ nāv ubhayoḥ suvo rokṣyāmīti yajamāno 'ntataḥ // (12.1) Par.?
vājaś ca prasavaś ceti dvādaśa vājaprasavīyān homān hutvāyur yajñena kalpatām iti daśabhiḥ kalpaiḥ sarajase niśrayaṇyā yūpaṃ yajamāna ārohati // (13.1) Par.?
suvar devāṁ aganmety agraṃ prāpya japati // (14.1) Par.?
sam ahaṃ prajayā saṃ mayā prajeti gṛhān prekṣate // (15.1) Par.?
tam āśvatthair āsapuṭair ūṣapuṭair ubhayair vā vaiśyāḥ pratidiśam arpayanti / (16.1) Par.?
mahartvijo vā dīrghavaṃśeṣu prabadhya // (16.2) Par.?
annāya tveti purastād adhvaryuḥ / (17.1) Par.?
annādyāya tveti dakṣiṇato brahmā / (17.2) Par.?
vājāya tveti paścāddhotā / (17.3) Par.?
vājajityāyai tvety uttarata udgātā // (17.4) Par.?
mukhato 'bhighnanti // (18.1) Par.?
hantāraṃ hantāram abhiparyāvartate // (19.1) Par.?
iyaṃ te rāṇ mitrāya yantrāya dhartrāya kṛṣyai kṣemāya rayyai poṣāyeti pratyavarohati // (20.1) Par.?
agreṇa yūpaṃ bastājinaṃ prācīnagrīvam uttaralomāstīrya // (21.1) Par.?
Duration=0.099463939666748 secs.