Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vājapeya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15684
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasmiñchatamānaṃ hiraṇyaṃ nidhāyāmṛtaṃ asīti hiraṇye dakṣiṇaṃ pādaṃ yajamānaḥ pratiṣṭhāpayate // (1.1) Par.?
puṣṭir asi prajananam asīti bastājine savyam // (2.1) Par.?
tasmād āsandīm ārohati // (3.1) Par.?
divaṃ proṣṭhinīm āroha tām āruhya prapaśyaikarāṇ manuṣyāṇām ity ārohantam abhimantrayate // (4.1) Par.?
saptabhiḥ sapta pūrvān annahomāñ juhoti // (5.1) Par.?
māhendrasya stotraṃ pratyabhiṣicyate yathāgnicityāyām // (6.1) Par.?
mādhyaṃdinasya savanasya madhyama ukthyaparyāye brahmasāmny upākṛte 'tra sārasvataprabhṛtīn uttarān ālabhante // (7.1) Par.?
teṣām anabhighāritābhir vapābhiḥ pracarati // (8.1) Par.?
sārasvatasya vapayā pracarya samavadāyetareṣāṃ vapābhiḥ pracarati // (9.1) Par.?
sārasvatasya paśupuroḍāśena pracarya naivāreṇa pracarati // (10.1) Par.?
samānaṃ tu sviṣṭakṛdiḍam // (11.1) Par.?
mahartvijo havirucchiṣṭāśā bhavanti // (12.1) Par.?
āgnīdhre haviḥśeṣān bhakṣayanti // (13.1) Par.?
atra sārasvatyantānāṃ daivatena pracarati saṃvādādy eḍāyāḥ / (14.1) Par.?
kāle vā // (14.2) Par.?
ṣoḍaśinā pracarya hotṛcamasamukhyāṃś camasān unnīya bṛhataḥ stotram upākaroti // (15.1) Par.?
pracaraṇakāle hotṛcamasam adhvaryur ādatte / (16.1) Par.?
camasāṃś camasādhvaryavaḥ / (16.2) Par.?
ṛtvija itarān somagrahān // (16.3) Par.?
surāgrahāṇāṃ mukhyaṃ pratiprasthātādatte / (17.1) Par.?
vājasṛta itarān surāgrahān // (17.2) Par.?
Duration=0.03579306602478 secs.