Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): aptoryāman, vājapeya
Show parallels Show headlines
Use dependency labeler
Chapter id: 14032
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vājapeyaḥ śaradi // (1.1) Par.?
sarvaḥ saptadaśa // (2.1) Par.?
hiraṇyasraja ṛtvijaḥ // (3.1) Par.?
marutvatīyād bārhaspatyeṣṭir ājyabhāgādīḍāntā // (4.1) Par.?
yūpam ārohyamāṇo yajamāna āha devasya savituḥ save svargaṃ varṣiṣṭhaṃ nākaṃ ruheyam pṛṣṭhāt pṛthivyā aham iti // (5.1) Par.?
ārūḍho yāvat ta iti vīkṣate // (6.1) Par.?
avaruhya bhūme māta iti yūpavāsāṃsi brahmaṇe dadāti // (7.1) Par.?
tīrthadeśe rathacakram āruhyāparājitābhimukho 'śvarathān īkṣamāṇa āsīno vājasāmābhigāyati trir āvir maryā ā vājaṃ vājino 'gman / (8.1) Par.?
devasya savituḥ save svargam arvanto jayemeti // (8.2) Par.?
tad vo gāyeti stotriyaḥ // (9.1) Par.?
abhiplavastotriyān āvapate // (10.1) Par.?
mādhyaṃdine indra kratuṃ na ābhareti stotriyaḥ / (11.1) Par.?
indra jyeṣṭham ud u tye madhumattamā iti vā // (11.2) Par.?
kan navyo atasīnām iti sāmapragāthaḥ // (12.1) Par.?
ahīnasūktam āvapate // (13.1) Par.?
tṛtīyasavane ya eka id vidayate ya indra somapātama ity ukthastotriyānurūpau // (14.1) Par.?
ūrdhvaṃ ṣoḍaśino hotre nābhur asi saptadaśa prajāpatir asi prajāpataye tvā prajāpatiṃ jinveti // (15.1) Par.?
bṛhaspatisavaṃ pariyajñam eke // (16.1) Par.?
aptoryāmṇi garbhakāraṃ śaṃsati // (17.1) Par.?
yuñjanti bradhnam aruṣam iti stotriyam / (18.1) Par.?
abhitaḥ āyāhīti // (18.2) Par.?
bhinddhi viśvā apa dviṣa ity anurūpam / (19.1) Par.?
abhitaḥ ā no yāhīti // (19.2) Par.?
vājapeyavad āvāpaḥ // (20.1) Par.?
mādhyaṃdine yad dyāva indra te śatam yad indra yāvatas tvam iti stotriyānurūpāv abhitaḥ stotriyānurūpau // (21.1) Par.?
sāmapragāthād indra tridhātu śaraṇam iti sāmapragāthaḥ // (22.1) Par.?
sukīrtivṛṣākapī sāmasūktam ahīnasūktam āvapate // (23.1) Par.?
tṛtīyasavane surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaya iti stotriyānurūpāv abhitaḥ stotriyānurūpau // (24.1) Par.?
śeṣaṃ pṛṣṭhyaṣaṣṭhavat sātirātram // (25.1) Par.?
atiriktoktheṣu hotrādibhyaḥ prasauty ākramo 'sy ākramāya tvākramaṃ jinva / (26.1) Par.?
saṃkramo 'si saṃkramāya tvā saṃkramaṃ jinva / (26.2) Par.?
utkramo 'sy utkramāya tvotkramaṃ jinva / (26.3) Par.?
utkrāntir asy utkrāntyai tvotkrāntiṃ jinveti // (26.4) Par.?
tam indraṃ vājayāmasi mahāṁ indro ya ojaseti stotriyānurūpau / (27.1) Par.?
uttarau vā // (27.2) Par.?
ā nūnam aśvinā yuvam taṃ vāṃ ratham iti sūkte / (28.1) Par.?
pūrvasya daśamīṃ dvādaśīm uttaraṃ ca pacchaḥ // (28.2) Par.?
madhumatīr oṣadhīr iti paridhānīyā / (29.1) Par.?
uttarā yājyottarā yājyā // (29.2) Par.?
Duration=0.21957993507385 secs.