Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): rājasūya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15701
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ayaṃ no rājā vṛtrahā rājā bhūtvā vṛtraṃ vadhyād iti purastāt sviṣṭakṛto 'dhvaryur japati // (1.1) Par.?
svayamavapannāyā aśvatthaśākhāyai maitraṃ pātraṃ catuḥsraktiṃ karoti // (2.1) Par.?
śvetāṃ śvetavatsām āmastye dṛtau duhanti // (3.1) Par.?
tat svayaṃmūrtaṃ saṃyogena parivahanti // (4.1) Par.?
tat svayaṃmathitam ātape viṣajanti // (5.1) Par.?
tat svayaṃvilīnam ājyaṃ bhavati // (6.1) Par.?
śvo bhūte 'bhiṣecanīyasyokthyasya dīkṣāḥ prakramayati // (7.1) Par.?
maitrābārhaspatyā dīkṣaṇīyā // (8.1) Par.?
svayaṃkṛtā vedir bhavati / (9.1) Par.?
svayaṃdinaṃ barhiḥ / (9.2) Par.?
svayaṃkṛta idhmaḥ // (9.3) Par.?
athaikeṣām / (10.1) Par.?
ardhaṃ vedyāḥ kurvanti / (10.2) Par.?
ardhaṃ svayaṃkṛtam / (10.3) Par.?
ardhaṃ barhir dāti / (10.4) Par.?
ardhaṃ svayaṃdinam upasaṃnahyati / (10.5) Par.?
ardham idhmasya vṛścati / (10.6) Par.?
ardhaṃ svayaṃvṛkṇam // (10.7) Par.?
saṃlobhyaṃ barhiḥ / (11.1) Par.?
saṃcārya idhma ity eke // (11.2) Par.?
pātrasaṃsādanakāle bārhaspatyaṃ caruṃ maitraṃ ca pātraṃ kapālānāṃ sthāne prayunakti // (12.1) Par.?
triṣphalīkṛtāṃs taṇḍulān vibhāgamantreṇa vivinakti karṇāṃś cākarṇāṃś ca // (13.1) Par.?
kṣodiṣṭhāṃś ca sthaviṣṭhāṃś cety eke // (14.1) Par.?
ye karṇāḥ sa payasi bārhaspatyaḥ // (15.1) Par.?
yadā śṛto bhavaty athainaṃ maitreṇa pātreṇāpidadhāti // (16.1) Par.?
tasmin svayaṃvilīnam ānayati // (17.1) Par.?
pavitravaty ājye 'karṇān āvapati // (18.1) Par.?
tāv uttarādharau karoti // (19.1) Par.?
evaṃ sahaśṛtau bhavataḥ // (20.1) Par.?
bārhaspatyam āsādya maitram āsādayati // (21.1) Par.?
evaṃ pracarati // (22.1) Par.?
śitipṛṣṭho bārhaspatyasya dakṣiṇā / (23.1) Par.?
aśvo maitrasya / (23.2) Par.?
sā caiva śvetā śvetavatsā // (23.3) Par.?
Duration=0.067822933197021 secs.