UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12280
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa haiṣo 'mṛtena parivṛḍho mṛtyum adhyāste 'nnaṃ kṛtvā // (1.1)
Par.?
athaiṣa eva puruṣo yo 'yaṃ cakṣuṣi / (2.1)
Par.?
ya āditye so 'tipuruṣaḥ / (2.2)
Par.?
yo vidyuti sa paramapuruṣaḥ // (2.3)
Par.?
ete ha vāva trayaḥ puruṣāḥ / (3.1)
Par.?
ā hāsyaite jāyante // (3.2)
Par.?
sa yo 'yaṃ cakṣuṣy eṣo 'nurūpo nāma / (4.1)
Par.?
anvaṅ hy eṣa sarvāṇi rūpāṇi / (4.2)
Par.?
tam anurūpa ity upāsīta / (4.3)
Par.?
anvañci hainaṃ sarvāṇi rūpāṇi bhavanti // (4.4)
Par.?
ya āditye sa pratirūpaḥ / (5.1)
Par.?
pratyaṅ hy eṣa sarvāṇi rūpāṇi / (5.2)
Par.?
tam pratirūpa ity upāsīta / (5.3)
Par.?
pratyañci hainaṃ sarvāṇi rūpāṇi bhavanti // (5.4)
Par.?
yo vidyuti sa sarvarūpaḥ / (6.1)
Par.?
sarvāṇi hy etasmin rūpāṇi / (6.2)
Par.?
taṃ sarvarūpa ity upāsīta / (6.3) Par.?
sarvāṇi hāsmin rūpāṇi bhavanti // (6.4)
Par.?
ete ha vāva trayaḥ puruṣāḥ / (7.1)
Par.?
ā hāsyaite jāyante ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati // (7.2)
Par.?
Duration=0.28452110290527 secs.