Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): rājasūya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15725
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samidham ā tiṣṭheti / (1.1) Par.?
manasā cānuprakrāmati // (1.2) Par.?
atra vā mārutaṃ nirvapet // (2.1) Par.?
taṃ barhiṣadaṃ kṛtvainā vyāghraṃ pariṣasvajānāḥ siṃhaṃ hinvanti mahate saubhagāya / (3.1) Par.?
samudraṃ na suhavaṃ tasthivāṃsaṃ marmṛjyante dvīpinam apsv antar iti sphyena puroḍāśam abhicaran nihanti // (3.2) Par.?
yat sphya āśliṣyati yac ca pratiśīryate tad viṣṇave śipiviṣṭāya juhoti // (4.1) Par.?
agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte // (5.1) Par.?
tam ārohan yajamāno 'veṣṭā dandaśūkā iti dakṣiṇena padā sīsaṃ paṇḍakāya pratyasyati / (6.1) Par.?
nirastaṃ namuceḥ śira iti savyena lohitāyasaṃ keśavāpāya // (6.2) Par.?
tau bahirvedi nirasyataḥ // (7.1) Par.?
agnaye svāheti ṣaṭ pārthāni purastād abhiṣekasya juhoti // (8.1) Par.?
pṛthivyai svāheti ṣaḍ bhūtānām aveṣṭīḥ // (9.1) Par.?
ūrdhvabāhuṃ tiṣṭhantaṃ māhendrasya stotraṃ praty abhiṣiñcati // (10.1) Par.?
somo rājety abhimantrya somasya tvā dyumnenābhiṣiñcāmīti // (11.1) Par.?
Duration=0.068058967590332 secs.